________________
धबधंत्नसार २८॥
कारयित्वा विधिवत्प्रातिष्ठिपत् । इत्थं महतीं जिनशासनस्य प्रभावनामकार्षीत् । तत्सङ्गत्या तदीये || चरित्रम् । | द्वे पत्न्यावपि धर्मकृत्यानि कर्तुमलगताम् , प्रान्ते पण्डितमरणेन मृत्वा रत्नसारकुमारोऽच्युते देव ॥ लोके देवोऽभूत् । ततश्च्युत्वा महाविदेहे समुत्पद्य जिनधर्ममाराध्य मोक्षं यास्यति । भो भव्याः ! इत्थं सम्यक्त्वसहितं परिग्रहपरिमाणवतं यथावद्ये समाचरिष्यन्ति, तेऽवश्यमिह संसारे रत्नसारकुमारवदनुपमा सर्वां सुखसमृद्धिमनुभूय प्रान्ते शिवश्रियमधिगमिष्यन्तीति परमार्थः । शाकेऽन्दे नववेदभोगिशशभृत्संख्यान्विते माधवे, शुक्ले शङ्करवल्लभातिथिवुधे श्रीरत्नसाराभिधम् । चक्रे पूर्णमिदं चरित्रमनघं गूडानगर्या मरी, विद्वद्भरिमुदे यतीन्द्रविजयो व्याख्यानबाचस्पतिः ॥१॥
॥ २८॥
Son intermational
For Personal Private Use Only
wwww.jainelibrary.org