________________
88
चरित्रम् ।
प्रबद्यंनसार
२७॥
कारणमौन्नत्यमेव मन्तव्यम् । इत्थं मानिनां पुंसां प्राणहानितोऽपि मानहानिरतिदुःसहा भवति । __ इतश्च श्रीसारकुमारे प्रयाते सति तस्य त्रयः सुहृदोऽपि सहैव चेलुः । कथितञ्च
जानीयात्प्रेक्षणे भृत्यान, बान्धवान व्यसनागमे । मित्रमापदि काले च, भार्यां च विभवक्षये ॥ १ ॥ ___ व्याख्या-प्रेक्षणे-कार्यकाल उपस्थिते भृत्यान्-अनुचरान् , व्यसनागमे-कष्टे प्राते समुपस्थिते बान्धवान् , आपदि काले-विपत्तावागतायां मित्रम्, विभवक्षये-क्षीणसम्पत्तौ भार्यां-स्त्रियं जानीयात्-परीक्षेत । ___ अथ सहैव ते चत्वारः सखायो विदेशं गच्छन्तः क्रमेणैकत्र महारण्ये प्राप्ताः। तत्र च | पथभ्रान्त्या सर्वेऽपि मिथो वियुक्ता भृशं क्लिश्यन्तो दिनत्रयं परिभ्रमुः। चतुर्थे दिवसे सर्वे चैकत्र मिलिताः प्रमुदिता एकस्मिन्नगरे समायाताः । तत्र ते सर्वे कृतनित्यक्रिया विधिवत्खाद्यपेयादिसामग्री पक्त्वा यावद् भोक्तुमुपाविशन् , तावत्तत्र कश्चिदेको जिनकल्पी मुनिर्गोचर्ये समागत्य | धर्मलाभमदत्त । तत्रावसरे शुभपरिणामी श्रीसारः शुभभावनया तस्मै साधवे निर्दोषाहारं ददौ । || सत्पात्रदानात्तेन बहुभोग्यकर्माण्यर्जितानि । प्रधानपुत्रश्रेष्टिपुत्राभ्यां तदानमनुमोदितं, तेन
International
For Personal & Private Use Only
www.jainelibrary.org