________________
17
M किं कर्त्तव्यतामूढतामुपगतोऽस्म्यहं । प्रान्ते कुमार एवमुवाच-भो देव ! अतोऽन्यत्प्रार्थय ? | एतत् कर्तुं नार्हामि । यतोऽहं गुरुसन्निधौ तदत्यजम् , पुरा त्यक्तस्य राज्यस्याङ्गीकारे व्रतलोपो
भविष्यति । ततश्चाधर्मो मां नरकं नेष्यति । यत्स्वर्णाभरणं कर्णावेव त्रोटयेत, तेन किं प्रयोज| नम् ?. येन कृत्येन मम धर्मो न लुप्येत, तदेव स्वार्थं परार्थं वा मया कर्तुं शक्यते इति निश्चयं । जानीहि ।
राक्षसोऽवदत्-रत्नसार ! शरीरेऽस्मिन् लोभलज्जादाक्षिण्यगांभीर्यादयः सर्वेऽपि तिष्ठन्ति ! यः पुमान् उत्तमोऽस्ति स तु प्राणान् सुखेन जहाति, परन्तु दत्तं वचनं नैव परावर्त्तयति, यद्वदति तत्करोत्येव । तत्र दोषादोषौ नैव विचारयति ! कुमारोऽवदत्-देव ! त्वया साधूक्तं, परन्तु मया पूर्वं गुरुसन्निधौ नियमोऽकारि, यदहं पापानां निलयमधर्मस्य च हेतुं राज्यं कदापि न ग्रहीष्यामीति । यो हि नियमं लात्वा परित्यजति, तस्य नियमविराधनान्महान् दोषो लगति, पश्चात्तापश्च जायते । महाभाग ! इति हेतोर्दुष्करमप्यन्यद्वरय । यदहं सुखेन कुर्याम् , नियमोऽपि मे नैव | हीयेत । राक्षस उवाच-अरे ! प्रथमं यत्प्रार्थितं मया तदपूरयित्वा पुनरन्यन्मार्गयितुं किं ब्रूषे ?,
anelibrary.org