________________
+0
सार
बा
| क्षितिपतेदृशं वञ्चयित्वा कस्यचित्तत्र सुप्तस्य तापसस्य समीपे सर्वाणि धनानि मुक्त्वा स्वयमुद्याने चरित्रम् । प्राविशत् । तदनु तत्रागतो नृपश्चोरितानि द्रव्याणि दृष्ट्वा तं सुप्तं तापसमेव चौरममन्यत । नूनमेष तापसः स्तेनोऽस्ति । अयमेव मम नगर्याः सर्वस्वमचूचुरत् । अधुनात्र कपटनिद्रया निद्राति । इत्यवधार्य नृपस्तमेवमवोचत-रे दुष्ट पापिष्ठ ? तापसीभूय मम नगरी लुण्टयसि, त्वमेव | प्रतिरात्रं खात्रं विधाय सर्वेषां धनान्यपहरासि । इदानीं साधुवेषेण सुप्तोऽसि, अत इदानीमेव त्वां
दीर्घनिद्रायां स्वापयामि । पश्य पश्य स्तेनस्य फलं कीदृशं भवतीति । अथात्मसुभटेन निर्दोषमेव Foll तं तापसं स्वस्थानमानाय्य प्रभाते तस्य हननाय कोहपालमादिशत् । ततो नृपादिष्टः स तापसं Mal
मुण्डयित्वा गर्दभोपरि संस्थाप्य सर्वत्र नगरे चतुष्पथादौ भ्रामयित्वा शूलिकायामारोपितवान् । स एव मृत्वा राक्षसोऽभवत् । ततः प्राग्वैरमनुसन्धाय प्रकुपितो राक्षसः प्रथमं राजानं जघान । लोकांश्च सर्वान् नगरान्निष्काशितवान् । राजा प्रमादवशात्तथा कृतवान् । तेनैव दोषेण समस्ताः प्रजाः खिद्यन्ते । अद्यापि यः कोऽपि पुमानन्तः प्रविशति तं स घातयति । यतः-अन्तःपुरमागतं पुरुषं कोऽपि नैव सहते । भोः कुमार ! अतस्त्वामन्तःपुरे गन्तुं निवारयामि । यदि कदाचित्स IN ॥१८॥
Sain
I
n
ternational
For Personal Private Use Only
Hilaww.jainelibrary.org.