________________
| मत्तोऽप्याधिकमेनां हंसीमभ्यर्थयते । ततः सा निशि स्वेष्टदेवतामाराध्यैतदपृच्छत् । सा विद्या प्रत्यक्षमवादीत्-सर्वमेतद्वृत्तान्तम् ।
ततः सा कमलमाला सपत्नीद्वेषात्तां हंसी पिञ्जराबहिः कृतवती पिञ्जरान्निर्गता सातिभीता शवरसेनाख्यकाननदिशि गच्छन्ती मार्गे श्रान्ता सती त्वदकेऽपतत् । भोः कुमार ! सैवाहं हंसी, | स एवासौ विद्याधरराजः यस्त्वया पराजितः पलायनमकृत । एतदाकर्ण्य तिलकमञ्जरी विलपति- || अयि भगिनि ! त्वमेकाकिनी तापसीभूय निर्जने वने कथमासीः?, कथं वा तिर्यग्योनौ पक्षिणीभूय नानाक्लेशं सहमानाऽधुना वर्तसे ? एतेनानुमिनोमि, यद् भवान्तरे नूनं महान्ति पापानि चिक यिथ । हन्त ! कथमिदानी तिर्यक्त्वं ते प्रणश्यति । इत्थं विलपन्ती तिलकमञ्जरी यावदासीत् , ।। तावच्चन्द्रचूडदेवः स्वशक्त्या तां हंसी कन्यामकार्षीत् । तदा ते द्वे भगिन्यौ चिरान् मिलित्वा परस्परं मुमुदाते। अस्मिन्नवसरे रत्नसार आह-तिलकमञ्जरि ! त्वमिदानी भगिन्या दर्शनजन्यमसीममानन्दमनभवसि । मह्यं किं वर्धापनं दित्ससि ? धर्मार्थोचितदाने विलम्बो न विधेयः। तदक्तम्
लञ्चोचित्यादिदानर्ण-हुड्डासूक्तभृतीगृहे । धर्मे रोगे रिपुच्छेदे, कालक्षेपो न शस्यते ॥ १॥
Bain Education international
For Personal & Private Use Only
M
inelibrary.org