________________
56 व्याख्या-यथा मेघः शरत्काले गर्जत्येव, न कदाचिदपि वर्षति। वर्षासु-वर्षाकाले तु गर्जति न, | चरित्रम् । किन्तु वर्षत्येव । तथा नीचस्त्वादृशः कातरः पुमान् वदति भृशम् , प्रतीकारं न करोति । सजनस्तु स्वगौरवं नाख्याति, किन्तु क्रियामेव करोति। ____ अतो निगदामि यदि शूरोऽसि, तर्हि शौर्य प्रकटय, किमीदृशाऽसदालापेन । किञ्च हस्ततालिकया अपरिचिताः पक्षिण एव पलायन्ते । गृहपारावतास्तु पटहाऽऽरवादपि मनागपि नैव विभ्यति । मम शरणागतामिमां हंसी भोगीशफणातो मणिमिव किं कामयसे ? एतजिघृक्षां
त्यज, ममाग्रतो दूरं व्रज, जीविताशां बिभर्षि चेत्, सत्वरमितः पलायनं विधेहि । नो चेत् तावIN कानि यान्येतानि दश मस्तकानि तान्यधुनैव दिग्पालेभ्यो बलिं ददिष्ये । अस्मिन्नवसरे रत्नसार
साहाय्याय देवरूपं विकृत्य मयूररूपं विहाय विविधास्त्रशस्त्रं दधचन्द्रचूडो देवस्तत्रागत्य इत्यवक्भोः कुमार ! भयं मा कृथाः यथेष्टमनेन सह युध्यस्व । अहं ते सहायतां दास्यामि, शस्त्रास्त्राणि नानाविधानि ददिष्ये, भवतः सर्वान् शत्रून् हनिष्यामि, किमधिकं निगदामि-यथा त्वं विजेष्यसि प्रबलानप्येतान् विपक्षपक्षांस्तथाहं विधास्यामि । इति देवोक्तमाकर्ण्य स कुमारः प्रवृद्धोत्साहस्तदैव ला॥ ११ ॥
lernational
For Personal Private Use Only
witainelibrary.org