________________
58
- सार
नरा नार्यश्च स्वस्वसदनमापेदिरे । ततस्तामेव शोचन्तः पितृमातृतिलकमञ्जरीप्रभृतयः सर्वे चरित्रम्। शिश्यिरे। अथ निशायाः पश्चिमे यामे समुत्थाय चक्रेश्वर्या मन्दिरमागत्य विविधोपचारैस्तामभ्यर्च्य | सा तिलकमञ्जरीति प्रार्थितवती-हे मातः ! चक्रेश्वरि ! हृताया भगिन्याः शुद्धिं कथय ?, अचिरादेव तया सह सङ्गमय । नो चेदिह भवे तावदहं न खादेयं न पिबेयमित्यादिनियम तवाग्रे करोमि। ___ अथ तस्याः सद्भक्तिभावपूजया सुप्रसन्ना चक्रेश्वरी प्रत्यक्षीभूय तामेवमवादीत्-भो वत्से ! तव भगिन्याः कुशलं वर्त्तते । तदर्थं मा शोचीः । अद्यारभ्य मासान्तिमे दिवसे भगिन्याः समा- IN चारस्तव मिलिष्यति, दैववलेन तदैव साक्षात्कारोऽपि भविष्यति । अत्र सन्देहो नास्ति किञ्चिदपि । त्वं सुखेन भुंक्ष्व, पिब । सर्वं भव्यं भविष्यतीति । पुनः सा देवीमपृच्छत्-हे शरणागतवत्सले ! मातः ! मासस्यान्तिमे दिने कुत्र केन रूपेण भगिनीदर्शनं भवितेति स्पष्टं मयि कृपां विधाय सूचय । देव्यूचे-एतन्नगरस्य पश्चिमे प्रदेशेऽतिदूरे महारण्यमस्ति, यत्र महता कष्टेनापि लोका गन्तुं न शक्नुवन्ति । मणिरत्नमयमादिनाथप्रभोमन्दिरं भासुरं भासते । तत्र महा
॥
८
॥
Sain E
llemona
For Personal Private Use Only