________________
बद्धंनसार
चरित्रम्।
बहुदीर्घता, पुना रोमोद्गमे-यस्य केशाः स्निग्धा-मृदवः, पुनः पश्चिमपार्श्वयोः-पश्चाद्भागयोः
पीनम्-पुष्टता, पृष्ठं च यस्य पृथुतरमतिविशालं, जवे-वेगे प्रधानम्-श्रेष्ठम् , प्रशस्तैः-उत्तमैः शाव स्त्रोक्तैः समस्तैर्गुणैर्युक्तमश्वं यदि राजा आरुरोह-उपविशेत्तर्हि स तुरगस्तं नृपमेकाहेन योजनानां शतं नयेत् , वायुरिव वेगवान् सप्ताहेन सकलां पृथ्वीं परिभ्रम्य स्वस्थानमायाति ।।
भोमुग्ध-रत्नसार ! ईदृशमश्वरत्नं गृहे स्थितमपि त्वां नादर्शयत् कदापि तव पिता। किमतन्न जानासि ?. गृहगतममूल्यं पित्रा गोपितं तमश्वमजानन् मयि मुधा किं कुतर्कयसि । त्वयि | वीरतां धीरतां च तदैव ज्ञास्यामि, यदा तत्रारुह्य स्वैरं पर्यटिष्यसि सर्वत्र इत्युदीर्य किन्नरो गगनवर्त्मनान्यत्र चचाल ।
तदाकर्ण्य मनसि भृशं खिद्यमानः रत्नकुमारः स्वसदनमागत्य कपाटं पिधाय पल्यङ्के शिश्ये ! अथैनमनागतं विलोक्य बहुधा मार्गितेऽपि तमपश्यता तत्रागत्य पित्रैवं भणितः । हे वत्स ! कथ. मकाले सुप्तोऽसि, किमस्ति कश्चित्तव व्याधिराधिर्वा ?, किं वा केनाप्यवज्ञातोऽसि ? यद्भवत्तद् ब्रूहि, अज्ञातदुःखस्य प्रतीकारं कथं कुर्यामित्यादि पित्रोक्तं श्रुत्वा कपाटमुद्घाट्य बहिराययौ कुमारः।
॥२
॥
international
For Personal Private Use Only
www.jainelibrary.org