________________
ख्यानम्।
3 बर्द्ध- भयत्राऽऽत्महितं प्राप्नुत होलिकाक्रियाकारिणां नराणां महान् दुःखानुभवो भवति । तथाहिकाऽ १ यः प्राणी ज्वलन्त्यां होलिकायां मुष्टिपरिमितमपि सुगन्धिद्रव्यादिकं निक्षिपति स उपवास१६ ॥
दशकेन शुद्धयति।२ एवं यस्तत्र जलं निक्षिपेत् स शतमुपवासान् कुर्यात् तदा तत्पापमपगच्छेत् । ३ मूत्रप्रक्षेपणे ५० पञ्चाशत् , ४ करीषनिक्षेपणे २५. ५ गालिप्रदाने "५। ६ असभ्यवचनगानाऽऽ, लपने १५० । ७ पटहवादने ७० उपवासाः कर्तव्याः। ८ यः शुष्कगोयमकण्डिकानां मालां INT रचयित्वा तत्र निक्षिपति स शतकृत्वो होलिकादहनस्वसंहननज्वलननिधनेन पापमपनुदति ।
श्रीफलप्रक्षेपणे सहस्रकृत्वः स्वकलेवरं ज्वलयित्वा पापमपाकुर्यात् । १० एकपूगीफलनिक्षेपणे 10 पञ्चाशत्कृत्वो देहं दहेत् । १२ रेणुसमर्पणे पञ्चविंशतिकृत्वो ज्वलेत् । १२ होलिकागर्त्तनिखनने शत
कृत्वो ज्वलेत् । १३ काष्टनिक्षेपणे सहस्रकृत्त्वा दह्यते । १४ होलिकाप्रदीपने सहस्रकृत्वश्चाण्डालकुले ! जन्म संप्राप्नोति। १५ यः सकृदपि होलिकां ज्वलयति स दशसहस्रवारं वह्निना दह्यते। १६ होलिकापूजनेन दशसहस्रकृत्वो दारिद्र्यमनुभूय कुमृत्युना म्रियते । १७ होलिकावतानुष्ठानेन यवनानाङ्कले जनिमवाप्नोति । एवमेव सकलपापेभ्यो गुरुतरं होलिकादुष्कृतं वेदितव्यम् । उक्तं च
॥१६॥
For Personal Private Use Only
mainelibrary.org.