________________
29
विद्याध्ययनार्थ पाठशालायां गुरुसमीपं प्राहिणोत् । सा च तत्र कुशाग्रमतित्वात् अल्पीयसैवानेहसा | सकलकलासु कुशला बभूव । सा सर्वदेव पितृभ्यां साकं सामायिकपौषधप्रतिक्रमणप्रमुखां धर्म- | क्रियां कर्तुमारेभे, यथाशक्ति अन्यानपि व्रतान् नियमांश्च पालयामास । तस्य गृहसमीपे तु मिथ्या- 1 त्विनो ब्राह्मणादयो न्यवात्सुः । तेषां पुत्रिकाभिः सार्धमियं देवी अहर्दिवं चिक्रीड, नानाविधानि गोष्ठीहास्यकुतूहलान्यपि विदधे। यत्र विद्वान् द्विजन्मा पुरोहितः कथां वाचयेत् . तत्रावश्यं गत्वा सा | शृणुयात् । यद्यपीयं जैनधर्मावलम्विनी बभूव, तथापि संसर्गवशान् मिथ्यात्विनामपि सत्कारातिशय करोति स्म । उक्तं च "संसर्गजा दोषगुणा भवन्ति" इति । मिथ्यात्विनां सर्वेषु पर्वोत्सवेषु तस्याः | प्रभूता श्रद्धा संजाता रागद्वेपूर्णान् देवीदेवान् पर्यचरत् , मनसि व्यचिन्तयच्च-जैनधर्मे वीतरागो देवः, । स कस्यापीष्टमनिष्टश्च न करोति । वैष्णवधर्मे तु जगतः कर्ता परमेश्वरोऽस्ति, ब्रह्मा जगद्रचयति, हरिः पाति शिवः संहरति, अत एवैते सर्वे यथेष्टमभिलाषं प्रपूरयन्ति । एवं विचिन्त्य श्रेष्ठवरपुत्र-d
लाभाय गणगौरपर्वानुष्ठानं व्यघात् , तदा तदीयौ पितरौ निजगदतुः-अये बाले ! चिन्तामणिमिव | 10 जैनधर्ममपास्य काचखण्डमिव मिथ्यात्विमतं किमाश्रयसि ? अमृतकंसं विहाय विषकंसं न परि
Sain Education International
For Personal Private Use Only
Hidiainelibrary.org.