________________
17
हलमेव केवलम्। अत एव निपीयतेऽधरो, हृदयं मुष्टिभिरेव ताड्यते" अपि च-" उशना वेत्ति यच्छास्त्रं, यच्च वेद बृहस्पतिः । स्वभावेनैव तच्छास्त्रं, स्त्रीणां बुद्धौ प्रतिष्ठितम् ” अथ प्रभाते महान् | जनसमुदायस्तत्रागमत् । तस्याः पितरौ तां कृत्रिमा चितां संदृश्य निजगदतुः-नूनमेषा होलिका | परपुरुषस्पर्शमात्रशीलभङ्गभयविह्वला बलादस्माभिर्वार्यमाणा मनोवेदनामसहमाना मानधना सुगुताऽप्यद्य गुप्तां चिता रचयित्वा तत्र स्वदेहं ददाहेति । अन्येऽवोचन् “ नैतादृशी धर्मप्राणा सती क्वापि दृष्टा श्रुता वाऽस्माभिः । अवश्यमेषा देवलोकङ्गमिष्यति । इयं तु तस्मिन्नेव दिवसे स्पर्श दोषदूषितं देहं दग्धुमीहमानाऽस्माभिः कथञ्चिन्निवारिता महता कष्टेनैतावन्तं कालमजीवत्” इत्यादि वाक्यमभिधाय यथेष्टं सर्वेषु गतेषु तस्याः पिता चिरं विलप्योर्ध्वदेहिकं कृत्यं कर्तुमारेभे, तदवलोक्य सर्वे कुटुम्बिनो महदाक्रन्दनं कुर्वन्तो हे महासति ! त्वमस्माकं कुले दीपकनिभाऽभासिष्ठाः, हा ! अद्य नोऽनादृत्य कुत्र प्रस्थिता इत्यादीनि वचनानि निगदन्तो महाशोकसागरे निममज्जुः । अन्ये जनाः सतीसंभावनया चितां नमस्कृत्य तदीयं भस्म शिरःसु बिभराम्बभूविरे, केचन तिलकंः चक्रुः, अपरे पुरुषास्तेन भस्मना सङ्ग विलिप्य प्रज्वलन्त्यां तस्यां चितायां नारिकेलफलानि
in Educatio
For Personal & Private Use Only
anelibrary.org