________________
ख्यानम्।
बिर्द्धनकाऽऽ
16 वशात् निशि निरन्तरं योगिनीभवनमुपेत्य स्वप्रियया सह समविक्षत् । एवमन्योऽन्यालिङ्गनपरिचुम्बनसंलपनविहसनविहरणरमणैस्तौ स्वच्छन्दमानन्दमनुबभूवतुः। कश्चिदपीमा गुप्तचर्या नावेदीत् , एकदा फाल्गुनशुक्लपूर्णिमायां तौ दम्पती मिथो मन्त्रयाञ्चक्रतुः यत् " षट्कर्णगता वार्ताऽवश्यमेकस्मिन् दिने प्रकटी भवति " इति नियमात् यदि कदाचिदियं कुपिता सती इमामस्मदीयां | कपटकपाटिकामुद्घाटष्यियति तदा नियतं नौ निधनं लोकलज्जया भवितुमर्हति अतोऽद्यैव विभावर्यां सकुटीमेनां रहस्यवेदिनीं योगिनी ज्वलयित्वाऽऽवामन्यत्र गच्छावेति समवधार्य मक्षु वह्निमानीय तत्कुटी स्वकुटी चेत्युभयीं तत्सन्निहितां विरचितामेकां चितां च वलयित्वा सत्वरं ततो विनिर्गत्य तत्रैव नगरे क्वापि तस्थतुः। तपस्विनी योगिनी तु तत्रैव प्रबलपवनोद्भूयमानदहन संस्पर्शनदह्यमानापघनघनाक्रोशनपरा परासुरभूत् । न कोऽपि तदा तदीयमाक्रन्दितमाकर्णितवान् । या महोपकारिणी सकलसुखोपहारिणी तामपीदृशीं दुर्गतिमनैषीत् । कः खलु स्त्रीणां चरित्रं ज्ञातुं शक्नोति ? । उक्तं च-“ मूर्खस्य चित्तं कृपणस्य वित्तं, मनोरथं दुर्जनमानवानाम् । स्त्रीणां चरित्रं पुरुषस्य भाग्यं, देवो न जानाति कुतो मनुष्यः॥१॥" किञ्च-"मधु तिष्ठति वाचि योषितां, हृदि हाला. t ion
॥८
॥
Sain Edi
For Personal & Private Use Only
I Taljainelibrary.org