________________
159
पुण्यफलदर्शक-श्रीअघटकुमारचरित्रम् । गुरुवरचरणसरोजं हृदये निधाय भवजलधिसुपोतम् । अघटकुमारचरित्रं रचयति सकलोपयोगकृते ॥१॥ __ अमुष्मिन् संसारे लौकिकसाहाय्यरहितानामपि पुण्यवतां प्राणिनामघटस्येव ध्रुवं विपदोऽपि । सम्पद एव जायन्ते । तथाहि
इहैव भरतक्षेत्रे सकलदेशशिरोरत्नायितोऽवन्तीनाम महीयान् देशो विचकास्ति । वरीवृत्यते चात्र सकलभुवनतलीयनगरवरमण्डनी विशालानाम्नी श्रीशालिनी नगरी । निवसति चाऽस्यां दासीकृताऽशेषविपक्षपक्षः सुघटिताऽभिधानो भूजानिः। अस्य क्षितिभुजः सुरसुन्दरीव रूपलावण्यमञ्जरी सुन्दरी नाम्नी प्रेयसी विद्यते, यामालोकमाना दृढव्रता मुनयोऽपि क्षुभ्यन्ति। तयोश्चाऽतुलबलपराक्रमी विक्रमसिंहनामा पत्रो विभ्राजते । अस्ति चास्य ज्ञानगर्भनामा नौमित्तिकः पुरोहितः।। अथैकदा सभायामागत्य कोऽपि पुमान् कर्णाऽभ्याशे पुरोहितं किमपि न्यगादीत् । त्तच्छुत्वा स नितरां विस्मयमापद्य तस्योत्तरं शिरःकम्पनेनाऽकरोत् । तत्रावसरे राजा सुविस्मितं पुरोधसमपृच्छत्
JanEduce
For Personal Private Use Only
ainelibrary.org.