________________
Jain Education
153
राजकरं गृहीत्वा निषिद्धवान्, निषिद्धश्च तमाह - हरिबल ! सुकार्ये कथमन्तरायभूतो भवान् भवति । राज्ञो वचश्च श्रुत्वा सोऽप्याह - राजन् ! यदहं त्वां ब्रवीमि तत्सावधानमनाः शृणुयाः । यो ह्यविचारितं कार्यं विदधाति स ऐहलौकिकपारलौकिकदुःखान्येव सर्वथा सहते । यश्च विचारवान् निपुणो जातः स बहुविचार्य कार्यं विदधातु । राजन् ! यमप्राप्तौ मद्वचांसि सत्यानि मा विद्धि । मृतो जनः कदाचिद्दृष्टो भवता । म्रियमाणो जनः केन वारयितुं शक्यः, एतत्सर्वमेव मया छद्माऽऽवि - ष्कृतम् । यतः कुमतियुतेनाऽमात्येन हि प्रपञ्चरचनां विधाय मुहुर्मुहुः कष्टनयां चिप्तोऽहं तेन तेनैव भवानपि दुःखे पातितः, भवन्तस्तेनैव पातितः । यतस्त्वयि महती वेदनाऽजायत । इत्यादि महान्त्येव दुःखानि प्रदत्तानि तेन, भवादृशे सुज्ञवरे कुबुद्धिरदायि । त्वादृशः सत्पुरुषः परद्रोहपरस्त्री लम्पटो विहितः । यतो वै दुष्टमंत्रिणा राड् दुःखमेवानुभवति । अतो वै छद्मरचनां विधाय दुर्मती - राजमंत्री पावके भस्मीकृतो मया । यतो नीतिरियं -' एधमानं व्याधिं वैरिणं च शीघ्रमेव विनाशयेत् ' तत्रापि त्वं मे स्वामी, अतो वह्निपतनाद् भवन्तं कुतो न निषेधामि । कथितमपि शास्त्रेषु यत्स्वामिनो द्रोहान्महत्पापम् । अन्येन केनचित्सामान्येनापि सह द्रोहान्महत्पापं भवति । तत्र
For Personal & Private Use Only
rary.org