________________
150
नसार
स्वामिने राज्ञे मंत्रिणे चैतेनैव मे सन्तोषः । यतो हीमा बालास्तयोरेवार्हाः। यतो बन्धने वधे युद्धे । चरित्र। दुर्गग्रहणे गृहोत्सवयोश्च यत्र यत्रैव भृत्यः कष्टायते ! तत्कष्टस्य फलप्राप्ती राज्ञे भवति । श्रुत्वैवं सोऽप्याह-अस्तु, त्वं ब्रज, किं च राजादयोऽत्रावश्यं प्रेष्याः । इत्थं मामभिधाय सादरं व्यसर्जयत् । अतएव त्वदाह्वानाय मदर्थं मार्गावलोकनाय तव बहुमानाय च निजो यष्टिकाधारको वैद्युतो नाम भृत्यः प्रैषि मया साद्धर्म, अत इदानीं तेन सह सहर्षी व्रज, तत्र गमनं सुयोग्यमेव । अथ स याष्टिको हरिबलकथनानुसारं सभा स्थितान् सर्वानेवमेवाह-इत्थं तद्वचांसि सत्यानि मन्यमानाः सदस्या नराः सत्यमेवैतदित्याहुः-कार्यश्चैतन्न दुष्कार्य, सर्वमेव सत्यं खलु महाकैतवी सोऽमात्योऽपि देववाक्यं सत्यमेवामस्त । यतश्छद्मकारिणामन्तं ब्रह्मापि नैव जानाति ।' ___ अथाऽमात्यादयोऽपि यमराजगृहं गन्तुमनसो वभूवुः । यस्य यमराजस्य स्मरणादेव भीतिमन्तो भवन्ति सुजनास्तस्मिन्नेव यमे ते समेऽपि सोत्साहचेतसो जज्ञिरे । तदानीं तत्कौतुकावलोकनाय समेऽप्युत्साहवन्तो जाताः। 'यतो वै लुब्धो जनः किं न कुर्यात्? सर्वेष्वपि तेष्वेकोऽवादीत्यत्पूर्वमहं संगच्छेय, द्वितीयो नैव पुराहमेव गच्छामि, एवमभिदधत्सु तेषु सर्व एव गन्तुमुत्सुका |॥ ५३ ।।
Sain E
l
Aternational
For Personal & Private Use Only
arww.jainelibrary.org