________________
बद्धं
नसार
५२ ।।
Jain Ed
भवम्,
यावद्वितीयं पश्यामि तावत्प्राथमिकं विस्मरामि, यावत्तृतीयं पश्यामि तावद् द्वितीयं विस्मरयेतादृशोऽभवम् । राजन् ! तत्र शक्रनगरी विजेत्री संयमनी नाम यमनगरी महीयसी वर्तते, तस्यां धर्मराजो यमो राज्यं करोति । तत्र च पुण्यवन्तो जना निवसन्ति । तत्रैव तेजसी नाम्नी शुभकारिणी सभा । तस्यां च सभायां ताम्रचूडो नाम दण्डधरः । स च लेखनाय चतुर्हस्तपरिमितमेकं पुस्तकं स्थापयति । शक्रादयो देवाः सुसेवया तं सुसेवन्ते । ब्रह्मेशविष्णवो यमदेवतुष्टये शर्मणे च कष्टं सहन्ते । परमयोगीन्द्रास्तदनुमत्या योगाभ्यासं भजन्ते ! ये चेमे त्रयो लोकास्ते तं सुसेवन्ते । गाढतो विनाशको हि तदुत्पादयिता सूर्यो नाम तदीयतातः । यद् वै जीवेऽस्मिन् संज्ञावन्मुख्यं, तदेव संज्ञावती नाम्नी तदीया जननी । शनैश्चरो नाम भ्राता, यो जगत्यां वज्रवद्दुःसहस्तथा श्यामवर्णः । सकललोकपावयित्री यमुना नाम तदीया भगिनी । सकलद्वेषकत्र धूम्रमुखी धूमोर्णा नाम तदीया पट्टराज्ञी । मृतपुरुषोत्थापयितृधीरपुरुषाणां योग्यं तदीयं वाहनम् । त्रिजगदादरप्रदाता वैद्युतो नाम याष्टिको दुतः । चण्डमहा चण्ड नामानौ द्वौ दासौ चित्रगुप्तो
ternational
148
For Personal & Private Use Only
चरित्रम् ।
।। ५२ ।।
www.jainelibrary.org