________________
Jain Educat
143
वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने, वरं वही पातस्तदपि न वरं शीलविलयः ॥ १ ॥
अतः - अयि राजन् ! महदनुचितं कार्यमेतद् । यः परस्त्रीभोगं कामयेत, ततो न विरमेत् । ' सुकृते सत्यपि कर्मणि दुर्गतिरेवान्तरा श्रियं हरति, तैलेछुमुक्तेऽपि हि दीपशिखां हरति वातालिः ’। अतोऽन्यायमार्गमपहाय न्यायमार्गो हि स्वीकार्यो भवता, 'न्यायमार्गो हि सर्वसंपदां हेतुः तथाचोक्तं नीतिशास्त्रे -
द्रुमेषु सलिलं सर्पिर्नरेषु मदने मनः । विद्यास्वभ्यसनं न्यायः, श्रियामायुः प्रकीर्त्तितम् ॥ १ ॥ श्रुतेन बुद्धिः सुकृतेन विज्ञता, मदेन नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिः समाधिना, नयेन चालं क्रियते नरेन्द्रता ॥ २ ॥
इत्थं सुरीत्या हरिबलस्त्रियो नूत्नयापि युक्त्या प्रबोधितवत्यौ किन्तु यथाऽतिसारे सदौषधि - मिथ्यात्वमापद्यते, तथा तस्मिँस्तयोः प्रबोधोऽपि वैफल्यमाप । अथ कन्दर्पदर्पपीडापीडितः स दुर्मति राजाह - अहो कामिन्यौ ! अहं धराधिपतिर्भवन्नपि युवां बह्वर्थये, तथापि युवां न मन्येथे । किं च किञ्चिद्विचारयतं यद्यौष्माको भर्त्ता जीवन्नेव समायादित्याशा वां दुराशैव । वां प्राप्तये एव मया पूर्वमेव स भस्मसात्कारितः । अतो द्रुतमेव युवां मां भर्तृभावेन प्राप्नुतम् । यतोऽहमेवेदानीं
Personal & Private Use Only
elibrary.org