________________
137 माने चावलोकमवलोकं दुर्मतिना भूपमंत्रिणा चिन्तातुरीभूयाहर्निशं विचारं कुर्वतेकस्मिन् दिने | हरिबलगृहे राज्ञो निमंत्रणार्थं निश्चिक्ये । निजप्रेयस्योः स्त्रियोः शीलवर्णसन्तापनाय दन्दह्य- 15 मानां नूतनां भस्त्रिकां दृष्ट्वा हरिबलो निजहृदि बहु समताप्सीत् । परन्तु तत्काले किं कुर्यात् ।। अथ निश्चितदिने विशालाधिपतिर्मुख्यामात्यादिसर्वसम्बन्धिनः समाकार्य हरिबलगृहे भोजनार्थ- | मायातः । स हरिबलोऽपि भूपतिमनःप्रसादार्थं बहुविधां सामग्री समकारयत् । यदैव विशालाधिपतिभोजनशालां समायातस्तदैव वसन्तश्रीकुसुमश्रियौ सुन्दरान् वसनालङ्कारान् परिधाय | स्वर्णस्थालपात्रे पक्वान्नादि संस्थाप्य समागतवत्यौ चम्पकवर्णचतुरचपलावलयोस्तयोर्मनोहरं | गात्रं दर्श दर्श तयोर्मनोहरां मधुरां वाचं च श्रावं श्रावं स मदनवेगो मूढो जातः, भोजनादौ मनो न संलग्नम् । मदनवेगे मदनवेगः समुत्पपात । तत्कालमेव तदीयकामाग्निबहु प्रजज्वाल । कथंकारं मया ते प्राप्ये । अथ स राजभवने समायातः । समागतं तं वीक्ष्य | दासीदासप्रभृतयः स्वागतं चक्रुः। परन्तु तदा तस्मै किमपि नारोचत । यतः– परस्त्रीदीपशालायां विषयगंधं मदनवेगवेगितमदनवेगमनःपेटिकया सत्रा घृष्टवान् । अथ कामाग्निः
Jain Educanadalanal
For Personal & Private Use Only
S
helibrary.org