________________
135
राक्षसः प्रहर्षं प्रहर्षं क्षुधापिडितो बहुविधवैचित्र्यादि प्रदर्शयन् मामवोचत् - अयि मानुष ! यदि लङ्कां गन्तुमनाः, यदि विभीषणं निमंत्रयितुमनाः, यदि च निजस्वाम्याज्ञां विधातुमना स्तर्हि वनेSस्मिन् याsssसौ कठनिचयरचिताचिता, तस्यां पतित्वा द्रुतं म्रियस्व । मृतिमन्तरा लङ्कागमनाय मार्गान्तरं नास्ति । एवंभूतां राक्षसीयां युक्तिं श्रुत्वा पूर्वमनुत्सुकमना अभवम् । पश्चास्वामिकार्याय कृतघ्नोऽपि सेवको निजासूनपि समर्पयेत् । इति बहुधा विचिन्त्य प्रतिज्ञापूर्त्तये रोवचसि विश्वासं कुर्वाणो वह्नौ पतितुमभ्यधावम् । पतित्वा च तत्र भस्मीभूतोऽभवम् । ततः स राक्षसो मद्भस्मनिचयमेकीकृत्य विभीषणाय समर्पयत् । मवृत्तान्तमचकथत् स च मम स्वाम भक्तिं विलोक्य मयि समतुषत् मद्भस्मनिचयं सुधया निषिच्य मां सजीवमकार्षीत् । मदीयारूपं चावलोक्य मह्यं कन्यकामेकां समर्पयत् । कन्यया साकं बहुमूल्यबहुविधवासोभूषणहस्त्यश्वखपासुलाद्यनेकवस्तुनिचयं समर्पयत् । परन्तु तत्सर्वमपि गृहीत्वाऽत्रागमनाय काठिन्यं निश्चित्य नाङ्गीकृतं मया तद्वस्तुजातम् । दृष्द्दैवं तेनापि मदर्थमत्याग्रहं कृत्वा त्वमिहैवावतिष्ठस्वेति चाहमवाचिषि । भुज्यन्तां स्वचेष्टितानि ऋद्धिसमृद्ध्यादीनि वस्तूनि, रम्यतां च नवयौवनाभीरूपवती
"
For Personal & Private Use Only
Jain Education International
ainelibrary.org