________________
चरित्रम् ।
कुमारिका नैजं वृत्तमाह-यद्राज्ञो विभीषणस्य पुष्पबटुकनामा मालाकारः, स च मे पिता, किन्तु
परिणामहीनो दुष्कर्मकारी कुसुमश्रीनाम्नी चाहं । विद्याधरविषयहारिकां विषधरभोगिमणिमिव 1.21 मां विलोक्य कदाचिन्मे पिता सामुद्रिकशास्त्रज्ञं कञ्चन दैवज्ञमाकर्ण्य स पृष्टस्तेन ‘कीदृशं पतिं
लप्स्यते मे तनया ? ' लप्स्यतेऽनया राज्याधिपतिभर्ता, इति श्रुत्वा मत्पिता राज्यलुब्धोऽनभिज्ञ इवमत्पाणिग्रहणाय शिथिलमना बभूव । सत्यमेव लोभवशीभूतो जनोऽन्ध इव किं किमनर्थं न विदधाति । तथाहि- रतिंधा दीहंधा अचंधा मायगाणगोबंधा । कामंधा लोहंधा इमे कमेणं विसेसंधा॥१॥
अतस्तदीयमेताहग्दुष्कर्माभिज्ञाय मे जननी तथाऽन्यस्वजनपरिजनो बहुद्वेगतामाप्य सर्वो जनो मम तातं पथिकः स्मशानद्रुममिव समजहात्। स च दुष्टकर्मकृच्छ्पच इव मां प्रतिदिनं दुःख
यति, अतिदुष्कर्मकारी सोऽत्र विद्याधरगृहं निर्मायावतिष्ठते । यदा च दुष्कर्म विधातुं कुत्रापि । गच्छति बहिस्तदा मां मृतप्रायां कृत्वा ब्रजति, पश्चाच्चागत्य पीयूषबिन्दुभिः सचेतयति, दुःखभरं ) ला दृष्ट्वा मरणोद्यता भवामि । यतोऽनार्यकार्यान्मृतिरेव वरीयसी, इदानीं त्वत्तो मे प्रार्थनेका त्वं चाव
॥ ३८ ॥
Sain Ed
e mnational
For Personal & Private Use Only
a
w
.jainelibrary.org