________________
119
राशिं कचित् कचित्सबहुमूल्य देवदुष्प्राप्याम्बरराशिं क्वचिच्छीत कालोचितरत्नकम्बलसदृशं बहुजा - त्यूर्णवस्त्रकम्बलराशिम्, कचिन्मृत्पात्रमिव मणिकनकभाजनानि, कचिद्बहुविधयोग्यासनतल्पादि दर्श दर्श बहुशः साश्चर्यो जातः । अथैतादृक्समृद्धियुतं गृहं निर्जनं कथमिति विचारयन् गृहान्तराले प्रविश्य सौभाग्यादिगुणयुतां सुरूपवतीं नवयौवनां मृतप्रायां भूमौ शयानां कांचन सुकन्यां दृष्द्दैव सविस्मयो व्यचिन्तयत् - अहो को जानीते दैवगतिं क्व बहुसमृद्धिपूरितं गृहं, क चेयं शवतुल्या कुमारीति बहुखेदमावहंस्तत्र सुधापूर्णां तुम्बिकामेकां प्रेक्ष्य ततोऽमृतं किंचिन्निस्सार्य तच्छरीरे पातितवान् । ततोऽमृतस्पर्शादेव देवशयनोत्थितेव झटित्येवोदतिष्ठत् । ततोऽग्रे हरिबलं दृष्द्वैव कृतप्रणामा सप्रेमाह- अयि सुजन ! यत्त्वयाहमुपकृता, अतो निश्चिनोमि यदुत्तमो भवानि - ति, तथापि कस्त्वं, कस्तेऽत्रागमनहेतुः ? क्व च निवासीति सर्वं स्वीयं वृतान्तमावेदय ? ' ततः स ब्रूते - यदास्ते विशालाधिपतिर्मदनवेगनामा राजा, तदीयोऽहं सेवको हरिवलनामा च तत्रत्यराज - स्यातिप्रियो लङ्काधिपतिर्विभीषणस्तदर्थं निमंत्रणदानाय संप्रेषितोऽहमत्र किं चाहमहिंसाप्रतापतो देवेन मत्स्यरूपं धृत्वात्र पातितः । अथ स्वकीयं वृत्तमाख्याहि श्रुत्वैव तदीयं वचो हर्षमावहन्ती
For Personal & Private Use Only
Jain Education International
inelibrary.org