________________
।
119 देवगिरमाकर्ण्य निजहृदयजातागद्यमहानन्दमुपलभमाना सस्नेहा सनम्रा मधुरवाचा तमचीकथत् । पूर्व शुष्ककण्ठा जाताऽतो तृष्णया तं तोयमयाचत, सोऽपि द्रुतमेव गत्वा रात्रौ पयःस्थानं संगवेष्याम्भः समानीय समपीपयत् । प्रीतौ जायमानायां कष्टसाध्यो विधिः कष्टहेतुर्न प्रतिभाति । अथ सा निजचेतसि विचिन्तयति-रात्रौ वेविद्यमानायां घनिष्ठेऽन्धसि अविदिताध्वनि गत्वा द्रागेव मदर्थं जलं समानयत् नहि स्वल्पोऽपि कालो व्यतीतः। ततोऽयं बलीयान् पराक्रमी साहसिकश्च।। अथ सोऽपि व्यचिन्तयत्-यदवश्यं नौ कार्य भावि, इत्येवं विचारयतोस्तयोः कल्यकालः समजनि। ततः सा कुमारी प्रभातकालं विज्ञाय हरिवलीयं सुमनोहारिरूपं ससुप्रसन्ना मुहर्मुहुस्तदीयं | सौभाग्यातिशयं चावलोक्य समभ्यधात् । यद अयि सुभग ! अवसरोऽयं खलु नौ लग्नवेलायाः, अतो मां पत्नीत्वेनोररीकुर्याः, यतोऽहं पूर्वमवधारितवती स चायमवसरो जात एवेति श्रुत्वैवं तदीयां वाचं स हरिवलो विचिन्तयति-' यदहो अचिन्तनीयो नियममहिमा ' इत्यादि बहुधा विमृश्य
सहर्षो गान्धर्वविवाहेन हरिः श्रियमिव सकलशोभाश्रियं वसन्तश्रियं परिणीतवान् । तद् दिनादेव | हरिबलीयः पुण्यपद्मोदयो बोभवीति स्मेति । ततस्ततो विहरन्तौ कंचनैकं सुग्राममुपलभ्य तत्र
॥ ३४ ॥
For Personal Private Use Only