________________
समजनिष्ट । अतः स्त्री स्यात्पुरुषो वा ?, यो वै स्वेच्छाचारी स चैतत् फलभाक् स्यात् । तत्रापि स्त्रियोऽतिशयेन, अतो दुर्मते राशिं धिङ्माम् । अथवाऽगतिर्मे भाविनी, अहो यावजीवमहमतिदुःखाऽ- 17 भवम् । हन्त ! मृतिश्चेन्मे साधु ! इत्थं भूरिदुःखवार्द्धिवीचिमग्ना मृतिमीहमाना मार्गेऽचेतनीभूया. पप्तत् । स्वल्पसमये चोत्थाय सुस्थिरा कुम्भिन्यां समतिष्ठत । इतो हरिवलो विचिन्तयति-यदेतया सत्रा गृहवासादिसुखाशा दुराशैव, इयन्तु मां निर्वण्य कृशानुपतनोत्का प्रतिभाति । अहो ! किमत्र | मया कार्यम् । देवो मव्रतनियमफलतो मे सहायकश्चेद्वरं स्यात् । इत्थं स्वीये हृदि बहुधा | व्यचिन्तयत् । सापीत्थं विचारयति स्म-यत् गतपुंसः शुचाऽलम् , निजप्रशंसया नैजैव हानिः | अस्माद् यः शुच्यात्स मूढ एव, प्रादायि किलायं मे भर्ता देवेन ! अतोऽमं विशेषतया निश्चिनयाम्-यत्कोऽसौ, कास्य जातिः, किं चास्य स्वरूपं, केनादर्शि यदग्रेऽसौ भाग्यवान् स्यात् , यद्वाहमेव मन्दभाग्या पूर्वं किमपि न निरचैषम् । अतः पृष्ट्रामु निश्चिनुयामेव, यावदित्थं विचारयति बाला तावत्खेऽशरीरा वागभूत्-- ___ अयि कुमारि ! समृद्धिस्पृहा चेत्त्वमेनमेवाङ्गीकुर्वीथाः । युवयोर्महानेवोदयो जातः, एतादृशीं
Sain Educa
t ional
For Personal & Private Use Only
Iainelibrary.org