SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. 18 मध्येऽप्यसत्त्वं साधयतामिदमाकूतं-यत्वचिदसत्तत्सर्वस्मिन्नसदिति, ततश्च मृद्रव्येऽप्यद्रव्यस्यासत्त्वात्सर्वस्मिन्नप्यस- मोक्षमार्ग त्वप्रसङ्गः, अथेष्टमेवैतत्, सत्तामात्रस्यैव तत्त्वत इष्टत्वात् , उक्तं हि-"सर्वमेकं सदविशेषात्" नन्वेवमभावे भावाबृहद्वृत्तिः गत्य०२८ |भावाद्भावस्यापि सर्वत्राभावप्रसङ्गः, तस्माद्वाधकप्रत्ययोदय एवासत्त्वे निबन्धनमिति न क्वचिदसत्त्वे तस्यावश्यंभावः, ॥५५८॥18|ततो द्रव्यवत्पर्यायाणामप्यबाधितवोधविषयत्वे सत्त्वमस्तु, तथा गुणेष्वपि नवपुराणादिपर्यायाः प्रत्यक्षप्रतीता एव कियत्कालभाविनः,प्रतिसमयभाविनस्तु पुराणत्वाद्यन्यथानुपपत्तेरनुमानतोऽवसीयन्ते,ततश्च द्रव्यगुणपर्यायात्मकमेक शबलमणिवचित्रपतङ्गादिवद्वा वस्त्विति स्थितमिति सूत्रार्थः ॥ आह-गृह्णीमो 'गुणानामाश्रयो द्रव्य'मिति द्रव्यलक्षणं, तचैवलक्षणं द्रव्यं किमेकमेवोत तस्य भेदा अपि सन्तीत्याह धम्मो अधम्मो आगासं, कालो पुग्गलजंतवो। एस लोगुत्ति पन्नत्तो, जिणेहिं वरदंसिहिं ॥७॥ | 'धर्म' इति धर्मास्तिकायः 'अधर्म' इत्यधर्मास्तिकायः 'आकाश'मित्याकाशास्तिकायः 'कालः' अद्धासमयात्मकः 'पुद्गलजन्तव'इति पुद्गलास्तिकायः जीवास्तिकायः, एतानि द्रव्याणीति शेषः, प्रसङ्गतो लोकखरूपमप्याहएप इत्यादि, सुगममेव, नवरमेष इति-सामान्यतः प्रतीतो लोक इतीत्येवंखरूपः, कोऽर्थः -अनन्तरोक्त ॥५५८॥ द्रव्यषवात्मकः, उक्तं हि-"धर्मादीनां वृत्तिद्रव्याणां भवति यत्र तत्क्षेत्रम् । तैव्यैः सह लोकस्तविपरीतं ह्यलोकाख्यम् ॥१॥” इति सूत्रार्थः ॥ आह-किमेतेऽपि धर्मादयो भेदवन्त उतान्यथा ?, उभयथाऽपीति ब्रूमः, तथा चाह JainEducation in. For Private Personel Use Only w.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy