________________
उत्तराध्य.
मोक्षमार्ग
बृहद्वृत्तिः
गत्य०२८
॥५५७॥
एयं पंचविहं नाणं, दव्वाण य गुणाण य । पज्जवाणं च सव्वेसिं, नाणं नाणीहिं देसियं ॥५॥ 'एतद्' अनन्तरोक्तं पञ्चविधं ज्ञानं द्रवन्ति-गच्छन्ति तांस्तान् पर्यायानिति द्रव्याणि-वक्ष्यमाणलक्षणानि तेषां, 'चः' तद्गतानेकभेदख्यापको, गुणानां-रूपादीनां चः प्राग्वत . परीति-सर्वतः, कोऽर्थः ?-द्रव्येषु गुणेषु सर्वेष्ववन्ति-गच्छन्तीति पर्यवास्तेषां च, 'सर्वेषाम्' अशेषाणां, केवलापेक्षया चायं द्रव्यकात्स्न्यै सर्वशब्दः शेषज्ञानापेक्षया तु प्रकारकारुये, प्रतिनियतपर्यायग्राहित्यात्तेषां, 'ज्ञानम' अवबोधकं 'ज्ञानिभिः' अतिशयज्ञानोपतः केवलिभिरितियावत् 'देशितं' कथितम् । अनेन च यदाहः-ज्ञानं ज्ञानवरूपस्यैव ग्राहकं, बाह्याभिमतस्य वस्तुनो ज्ञानातिरिक्तस्यासत्त्वाद् , अत एवोक्तं-'खरूपस्य खतो गति'रिति, तन्निरस्तम . अन्तः सुखादिप्रतिभासवदहिः स्थूलप्रति|भासस्यापि स्वसंविदितत्वात्, न च युगपद्वद्यमानयोरेकस्य तात्त्विकत्वमितरस्य वन्यथात्वमिति निमित्तं विना कल्पयितुं शक्यम् , अथैकत्राविद्योपदर्शितत्वं तत्कल्पननिमित्तं. न, यतस्तदितरत्रापि किं न कल्प्यते', निमित्त विना कल्पनाया उभयत्राविशेषात्, तथा च ज्ञानस्याप्यभावेन सर्वशन्यतापत्तिरित्यलं प्रसङ्गेनेति सूत्राथः ॥ अनन द्रव्यादिविषयत्वं ज्ञानस्योक्तं, तत्र च द्रव्यादीनि किंलक्षणानीत्यत आह
गुणाणं आसओ दवं, एगदब्वस्सिया गुणा । लक्खणं पजवाणं तु, उभओ अस्सिया भवे ॥ ६॥ 'गुणानां' वक्ष्यमाणानाम् 'आश्रयः' आधारो यत्रस्थास्त उत्पद्यन्ते उत्पद्य चावतिष्ठन्ते प्रलीयन्ते च तद् द्रव्यम्,४
॥५५७॥
For Private 8 Personal Use Only
in Education intomation
www.jainelibrary.org