________________
--
--
मोक्षमार्ग
गत्य०२८
उत्तराध्य-18| 'पञ्चविधा' पञ्चप्रकारा प्रस्तावाद्गति रकतिर्यङरामरमुक्त्याख्यगम्यभेदेन, मोक्षगत्या-सिद्धिगत्या त्वधिकारः, तस्या| बृहद्वृत्तिः
एवेहाभिधेयत्वादिति गाथाषवार्थः ॥ सम्प्रति यथाऽस्य मोक्षमार्गगतिरिति नाम तथा दर्शयितुमाह... मुक्खो मग्गो अ गई वणिजइ जम्ह इत्थ अज्झयणे । तं एअं अज्झयणं नायवं मुक्खमग्गगई ५०२| ॥५५५॥
| मोक्षः प्राप्यतया मार्गस्तत्प्रापणोपायतया चशब्दो भिन्नक्रमः ततः 'गतिश्च' सिद्धिगमनरूपा तदुभयफलतया
'वर्ण्यते' प्ररूप्यते यस्माद 'अत्रे'ति प्रस्तुतेऽध्ययने 'तत्' तस्मादेतदध्ययनं ज्ञातव्यं 'मोक्षमार्गगतिः' इति मोक्षमादगंगतिनामकम्, अभिधेयेऽभिधानोपचारादिति भाव इति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्
मुक्खमग्गगई तच्चं (त्थं), सुणेह जिणभासियं । चउकारणसंजुत्तं, नाणदंसणलक्खणं ॥१॥ दा मोक्षणं मोक्षः-अष्टविधकर्मोच्छेदस्तस्य मार्गः-उक्तरूपस्तेन गतिः-अनन्तरोक्ता मोक्षमार्गगतिस्तां, कथ्यमाना|मिति गम्यते, 'तचंति 'तथ्याम्' अवितथा 'शृणत' आकर्णयत 'जिनभाषितां' तीर्थकृदभिहितां, चत्वारि कारणानि वक्ष्यमाणलक्षणानि तैः संयुक्ता-समन्विता चतुष्कारणसंयुक्ता तां, नन्वमूनि चत्वारि कारणानि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात्स एवे (व ने)ति कथं चतुष्कारणवतीत्वमस्या न विरुध्यते ?, उच्यते, व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानाददोषः, अत एव चानन्तरकारणस्यैव कारणत्वमित्याशङ्काऽपोहार्थ
AMSUMMAg
॥५५५॥
Jain Education International
For Private & Personal Use Only
Dainelibrary.org