SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ %ARIANGAROO विमुपयान्ति, तेषु च न तदस्ति यन्न समवतरति, यत उक्तम्-"पंढमंमि सबजीवा वीए चरिमेय सबदवाई। सेसा महत्वया खलु तदेकदेसेण णायवा ॥१॥" इत्यर्थतः सर्वमपि प्रवचनमिह मातमुच्यते, भाषासमितिस्तु सावधवचनपरिहारतो निरवद्यवचोभाषणात्मिका तया च वचनपर्यायःसकलोऽप्याक्षिप्त एव,न च तद्वहिर्भूतं द्वादशाङ्गमस्ति, एवमेषणासमित्यादिष्वपि खधिया भावनीयं, यद्वा सर्वा अप्यमूश्चारित्ररूपाः, ज्ञानदर्शनाविनाभावि च चारित्रं, न चैतत्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमिति सर्वाखप्येतासु प्रवचनं मातमुच्यते, अन्यथा वाऽऽगमाविरोधेनाभिधेयमिति सूत्रत्रयार्थः ॥ तत्रेर्यासमितिखरूपमाह आलंबणेणं कालेणं, मग्गेण जयणाइ य । चउकारणपरिसुद्धं, संजए इरियं रिए॥४॥ तत्थ आलवणं| नाणं, दंसणं चरणं तहा। काले य दिवसे वुत्ते, मग्गे उप्पहवज्जिए ॥५॥ व्वओ खित्तओ चेव, कालओ भावओ तहा। जयणा चउब्विहा वुत्ता, तं मे कित्तयओ सुण ॥ ६॥ दवओ चक्खुसा पेहे, जुगमित्तं च खित्तओ। कालओ जाव रीइजा, उवउत्तो य भावओ॥७॥ इंदियत्थे विवजित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पुरकारे, उवउत्ते रियं रिए॥८॥ __ आलम्बनेन कालेन मार्गेण यतनया च चतुष्कारणैः-एभिरेवालम्बनादिभिः परिशुद्धा-निर्दोषा चतुष्कारणपरि १ प्रथमे सर्वजीवा द्वितीये चरमे च सर्वद्रव्याणि । शेषाणि महाव्रतानि तदेकदेश एव ज्ञातव्यानि ॥ १॥ Jain Education Intel For Private & Personel Use Only jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy