________________
उत्तराध्य. शुद्धा तां 'संयतः' यतिः 'इयाँ' गतिं 'रिये'त्ति रीयेत अनुष्ठानविषयतया प्राप्नुयात्, यद्वा सुब्ब्यत्ययाचतुष्कारणप- प्रवचनमाबृहद्धृत्तिः रिशुद्धया ईर्यया 'रीयेत' गच्छेत् । आलम्बनादीन्येव व्याख्यातुमाह-तत्र' तेष्वालम्बनादिषु मध्ये आलम्बनं
त्राख्यम्. यदालम्ब्य गमनमनुज्ञायते, निरालम्बनस्य हि नानुज्ञातमेव गमनं, तत्किमित्याह-ज्ञानं' सूत्रार्थोभयात्म॥५१५॥ कागमरूपं 'दर्शनं' दर्शनप्रयोजनं (शास्त्रं) 'चरणं' चारित्रं, तथाशब्दोऽनुक्तसमुच्चयार्थः, तेन द्वित्रादिभङ्गसूचकः,
ततोऽयमर्थः-प्रत्येकं ज्ञानादीन्याश्रित्य द्विकादिसंयोगतो वा गमनमनुज्ञातम् , आलम्बनेनेति व्याख्यातं, कालेनेति
व्याचष्टे-कालश्च प्रस्तावादीर्याया दिवस उक्तः, तीर्थकृदादिभिरिति गम्यते, रात्रौ यचक्षुर्विषयत्वेन पुष्टतराल-18 सम्बनं विना नानुज्ञातमेव गमनं, मार्गेणेति द्वारं व्याख्यातुमाह-मार्ग इह सामान्येन पन्थाः स उत्पथेन-उन्मा
र्गेण वर्जितो-रहित उत्पथवर्जित उक्त इति सम्बन्धः, उत्पथे हि व्रजत आत्मसंयमविराधनादयो दोषाः । यत-2 नेति वुवूपराह-'दवतो' इत्यादि, सुगममेव, नवरं 'ताम्' इति चतुर्विधयतनां मे 'कीर्तयतः' सम्यक्तरूपाभिधा-2
नद्वारेण संशब्दयतः 'शृणु' आकर्णय शिष्येति गम्यते । यथाप्रतिज्ञातमेवाह-'द्रव्यत' इति जीवादिकं द्रव्यमाश्रिजायेयं यतना-यत् 'चक्षुषा' दृष्टया 'प्रेक्षेत' अवलोकयेत्, प्रक्रमाजीवादिकं द्रव्यम् , अवलोक्य च संयमात्मवि- ५१५॥
राधनापरिहारेण गच्छेदिति भावः, 'युगमात्रं च चतुर्हस्तप्रमाणं प्रस्तावात्क्षेत्रप्रेक्षेत, इयं क्षेत्रतो यतना,कालतो यतना यावत् 'रीयिजत्ति रीयते यावन्तं कालं पर्यटन्ति तावत्कालमानेति गम्यते, उपयुक्तश्च भावतो-दत्तावधानो यद्री
For Private
Jan Education
aw.jainelibrary.org
Personal Use Only