________________
5G
उत्तराध्य.
वृहद्वत्ति
॥५५४॥
SECONOCELCOCACANCE
अथ मोक्षमार्गगत्याख्यमष्टाविंशमध्ययनम् ।
मोक्षमार्ग___ व्याख्यातं सप्तविंशमध्ययनम् अधुनाऽष्टाविंशमारभ्यते, अस चायमभिसम्बन्धः-इहानन्तराध्ययनेऽशठतयैव 5
गत्य०२८ सामाचारी परिपालयितुं शक्यत इति तामभिहितवान् , इह तु तद्यवस्थितस्य न्यायप्राप्तव मोक्षमार्गगतिप्राप्तिरिति तदभिधायकमिदमध्ययनमारभ्यते, अस्य चानुयोगद्वारचतुष्टयं प्राग्वत्प्ररूप्यं यावन्नामनिष्पन्ननिक्षेपे अस्य मोक्षमार्गगतिरिति नाम अतो मोक्षस्य मार्गस्य गतेश्च निक्षेपमभिधातुमाह नियुक्तिकृतूनिक्लेवो मुक्खंमि(य)चउविहो
॥ ४९६ ॥ जाणगसरीरभविए तव्वइरित्ते अनियलमाईसु । अटविहकम्ममुक्को नायवो भावओ मुक्खो ॥४९७॥ निक्खेवो मग्गंमि(वि)चउवि०
॥४९८॥ जाणगसरीरभविए तवइरित्ते अ जलथलाईसुं । भावमि नाणदंसणतवचरणगुणा मुणेयवा ॥४९९॥ निक्लेवो उ गईए चउक्कओ दुवि०
॥५००॥ जाणगसरीरभविए तवइरित्ते अ पुग्गलाईसुं । भावे पंचविहा खलु मुक्खगईए अहीगारो ॥ ५०१ ॥
॥५५४॥
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org