SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 5G उत्तराध्य. वृहद्वत्ति ॥५५४॥ SECONOCELCOCACANCE अथ मोक्षमार्गगत्याख्यमष्टाविंशमध्ययनम् । मोक्षमार्ग___ व्याख्यातं सप्तविंशमध्ययनम् अधुनाऽष्टाविंशमारभ्यते, अस चायमभिसम्बन्धः-इहानन्तराध्ययनेऽशठतयैव 5 गत्य०२८ सामाचारी परिपालयितुं शक्यत इति तामभिहितवान् , इह तु तद्यवस्थितस्य न्यायप्राप्तव मोक्षमार्गगतिप्राप्तिरिति तदभिधायकमिदमध्ययनमारभ्यते, अस्य चानुयोगद्वारचतुष्टयं प्राग्वत्प्ररूप्यं यावन्नामनिष्पन्ननिक्षेपे अस्य मोक्षमार्गगतिरिति नाम अतो मोक्षस्य मार्गस्य गतेश्च निक्षेपमभिधातुमाह नियुक्तिकृतूनिक्लेवो मुक्खंमि(य)चउविहो ॥ ४९६ ॥ जाणगसरीरभविए तव्वइरित्ते अनियलमाईसु । अटविहकम्ममुक्को नायवो भावओ मुक्खो ॥४९७॥ निक्खेवो मग्गंमि(वि)चउवि० ॥४९८॥ जाणगसरीरभविए तवइरित्ते अ जलथलाईसुं । भावमि नाणदंसणतवचरणगुणा मुणेयवा ॥४९९॥ निक्लेवो उ गईए चउक्कओ दुवि० ॥५००॥ जाणगसरीरभविए तवइरित्ते अ पुग्गलाईसुं । भावे पंचविहा खलु मुक्खगईए अहीगारो ॥ ५०१ ॥ ॥५५४॥ Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy