________________
GROADC
लगलिगर्दभाः, यदि परमित्युपस्कारः, गर्दभग्रहणमतिकुत्साख्यापक.ते हि स्वरूपतोऽप्यतिप्रेरणयैव प्रवर्त्तन्ते, ततस्तत्प्रे
रणयैव कालोऽतिकामति, न तु तदन्तरालसम्भव इति भावः, यतश्चैवं ततो गलिगर्दभानिव गलिगदेभान्-दुःशिष्यास्त्यक्त्वा दृढं' बाढं'प्रगृह्णामि' पाठान्तरतः परिगृह्णाति वा अङ्गीकरते.तदनुशासनरूपपलिमन्थत्यागतः,एकत्र सामान्यन गुरुरन्यत्र तु गगेनामा, किन्तु 'तपः' अनशनादीति सूत्रद्वयार्थः ॥ ततः कीदृशः सन् किमसी कुरुत' इत्साह मिउमद्दवसंपन्ने, गंभीरे सुसमाहिए। विहरइ महिं महप्पा, सीईभूएण अप्पण ॥ १७॥ त्तिबाम ।।
॥खलुंकिजं ॥२७॥ _ 'मृदः' बहिर्वृत्त्या विनयवान 'मार्दवसंपन्नः' अन्तःकरणतोऽपि तागेव. कशिष्यसन्निधौ हि मृदुरपि खरूपतोऽमृदुरेवासीत् , उक्तं हि प्राक-"अणासवा थूलवया कुसीला. मिउंपि चंडं पकरंति सीसा" इति, अत एव 'गम्भारः'
अलब्धमध्यः 'सुसमाहितः' सुष्ठ चित्तसमाधानवान 'विहरति' अप्रतिबद्धविहारेण पर्यटति 'महीं' पृथ्वी महात्मा हाशीलं-चारित्रं भूतः-प्राप्तः शीलभूतस्तेनात्मना उपलक्षितः, यतश्चैवं गुरोरपि खलुङ्कत्यागत एव मादेवादिगुण
संपन्नतेति खलताया इहैवात्मनो गुरूणां च दोषहेतत्वेन तत्त्यागतोऽशठतैव सेवितव्येत्यध्ययनतात्पयोः ॥ 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वदेव ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां शिष्यहितायां श्रीशान्त्याचार्यकृतायां खलुकीयं नाम सप्तविंशमध्ययनं समाप्तम् ॥ २७॥
AMERAGARIKAACANCY
Jain Education in
For Private & Personel Use Only
Rijainelibrary.org