SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. वृहद्वृत्तिः ॥५४८॥ अवदाली उत्तसओ जोत्तजुगभंज तुत्तभंजो अ । उप्पहविष्पहगामी एय खलुंका भवें गोणा ॥ ४८९ ॥ जं किर दवं खुजं कक्कडगुरुयं तहा दुरवणामं । तं दवेंसु खलुंकं वंककुडिलवेढमाइद्धं ॥ ४९० ॥ सुचिरंपि वंकडाई होहिंति अणुज्जइजमाणाइं । करमंदिदारुआई गयंकुसा इव बिंटाई ॥ ४९१ ॥ 'अवदालि'त्ति अवदारयति शकटं खखामिनं वा विनाशयतीत्येवंशीलोऽवदारी, उसको यो यत्किञ्चनावलोक्योत्रस्यति, 'जुत्तजुगभंज' त्ति योत्रं - तथाविधसंयमनं युगं - प्रतीतमेव ते भनक्ति - विनाशयति योत्रयुगभञ्जः, तथा तोत्रं| प्राजनकस्तद्भनक्ति तोत्र भञ्जकश्च, उभयत्र 'कर्मण्यण' (पा०३ - २ - १ इत्यण्), 'उत्पथविपथगामी' उत्पथः - उन्मार्गो वि | पथो - विरूप मार्गस्ताभ्यां गमनशीलः, 'एते' अवदार्यादयः खलुङ्काः 'भवन्ति' भवेयुः 'गोणाः' बलीवदः, उपलक्षणत्वादश्वादयश्च । अमुमेव प्रकारान्तरेणाह - 'यदि'ति सामान्यनिर्देशे 'किले'ति परोक्षाप्तवादसूचकः 'द्रव्यं' दार्वादि कुब्जमिव कुब्जं मध्यस्थूलतया कर्कशं च तत्कठिनतया गुरुकं चातिनिचितपुद्गलतया कर्कश गुरुकं, तथाऽत एव दुःखेनावनामयितुं शक्यत इति दुरवनामं, करीरकाष्ठवत्, तद्रव्येषु खलुङ्कं वक्रमनृजुत्वात् कुटिलं विशिष्ट कौटिल्ययोगात् | 'वेढमाइर्द्ध' ति मकारोऽलाक्षणिकस्ततश्च वेष्ठैः -प्रन्थिभिराविद्धं - व्याप्तं वेष्टाविद्धम्, तेषां विशेषणसमासः । इहैव दृष्टान्तमाह - 'सुचिरमपि' प्रभूतकालमपि 'वंकडाइ'न्ति वक्राणि, अवधारणाफलत्वाच्च वाक्यस्य वक्राण्येव भवि - Jain Education International For Private & Personal Use Only खलुङ्की याध्य.२७ ॥५४८॥ www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy