________________
प्यन्ति न कदाचिद्दजुभावमनुभविष्यन्ति, 'अणुजइजमाणाईति एकं खरूपतोऽनृजूनि अपरं च तेषां क्वचित्कार्ये|नुपयोगाकेनचिदनृजूक्रियमाणानि, कान्येवंविधानीत्याह-करमर्दी-गुल्मभेदस्तहारुकानि, तथा 'गयंकुसा इव विंटाईति चस्य गम्यमानत्वाद् गजाङ्कुशानीव वक्रतया वृन्तानि च-फलबन्धनानि, प्रक्रमात्करम एवोक्तरूपाणि । अनेकधा द्रव्यखलुङ्काभिधानं च काकाऽनेकविधकुशिष्यदृष्टान्तप्रदर्शनार्थमिति गाथात्रयार्थः॥ सम्प्रति यदुक्तं 'प्रतिलोमः सर्वार्थेषु भावतो भवति खलुक' इति तदभिव्यक्तीकर्तुमाहकादंसमसगस्समाणा जलयकविच्छयसमा यजे हुंति। ते किरहोंति खलंका तिक्खम्मिउचंडमदविआ४९२||
जे किर गुरुपडिणीआ सवला असमाहिकारगा पावा। अहिगरणकारगऽप्पा जिणवयणे ते किर खलंका॥ पिसुणा परोवतावी भिन्नरहस्सा परं परिभवंति। निविअणिज्जा य सढा जिणवयणे ते किर खलुंका॥४९४॥ | दंशमशकैः ‘समाण'त्ति समानाः-तुल्या दंशमशकसमानाः, ते हि जात्यादिभिस्तद्वत्तुदन्तीति, तथा जलौकाकपिच्छुकसमानाश्च प्रस्तावाच्छिष्या ये भवन्ति, दोषग्राहितयाऽप्रस्तुतपृच्छादिनोद्वेजकतया च, पठन्ति च-'जलूकविच्छुगसमा यत्ति यथा वृश्चिकोऽवष्टब्धो विध्यत्येव कण्टकेन एवं ये शिष्यमाणा गुरुं वचनकण्टकैर्विध्यन्ति 'ते'| एवंविधाः किल भवन्ति खलुङ्का भावत इति गम्यते, तीक्ष्णा-असहिष्णवो मृदवः-अलसतया कार्यकारणं प्रत्यद
उत्तराध्य.९२
For Private Personel Use Only
ainelibrary.org