SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५४७॥ ASSISCARRC-40 एसा सामायारी, समासेण वियाहिया । जं चरित्ता बहू जीवा, तिन्ना संसारसागरं ॥५२॥ तिबेमि ॥ सामाचा ॥सामायारीयं ॥२६॥ 'एषा' अनन्तरोक्ता सामाचारी दशविधा, ओघरूपा [च पदविभागात्मिका चेह नोक्ता, धर्मकथाऽनुयोगत्वा यध्ययनं. दस्य, छेदसूत्रान्तर्गतत्वाच तस्याः, 'समासेन' सङ्केपेण 'वियाहिय'त्ति व्याख्याता, अत्रैवादरख्यापनार्थमस्याः फलमाह-'यां' सामाचारी 'चरित्वा' आसेव्य 'बहवः' अनेके जीवास्तीर्णाः संसारसागरं प्राग्वदिति सूत्रार्थः ॥ 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव ॥ इत्युत्तराध्ययनटीकायां श्रीशान्याचार्यविरचितायां सामाचारीनामकं षड्विंशमध्ययनं समाप्तम् ॥ २६ ॥ *GSTREPTRA-STREATRASTRASTRASTRA.TA.ETRASTRASTRA.ORE% श्रीशान्त्याचार्यकृतायामुत्तराध्ययनटी०शिष्य सामाचारीनामकं पड्रिंशमध्ययनं समाप्तम् ॥ C atKAR ॥५४७॥ Jain Education inte For Private & Personal Use Only jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy