________________
चिंतेइ तत्थ इमं ॥१॥ तइए निसाइयारं"ति रात्रिकोऽतिचारश्च यथा यद्विषयश्च चिन्तनीयस्तथाऽऽह-रात्रौ । भवं रात्रिकं 'चः' पूरणे अतीचारं चिन्तयेत् 'अणुपुवसो'त्ति आनुपूर्व्या-क्रमेण ज्ञाने दर्शने चारित्रे तपसि चशब्दावीर्ये च, शेषकायोत्सर्गेषु चतुर्विंशतिस्तवः प्रतीतश्चिन्त्यतया साधारणश्चेति नोक्तः । ततश्च पारितेत्यादिसूत्रद्वयं व्याख्यातमेव, कायोत्सर्गस्थितश्च किं कुर्यादित्याह-किमिति किंरूपं 'तपो' नमस्कारसहितादि प्रतिपद्येऽहम् , एवं तत्र विचिन्तयेत्-वर्द्धमानो हि भगवान् षण्मासं यावन्निरशनो विहृतवान्, तत्किमहमपि निरशनः शक्नोम्येतावत्कालं स्थातुमुत नेति ?, एवं पञ्चमासाद्यपि यावन्नमस्कारसहितं तावत्परिभावयेत् , उक्तं हि-"चिंते चरमे उ. किं तवं काहं ? । छम्मासामेकदिणादिहाणि जा पोरिसि नमो वा ॥२॥" उत्तरार्द्ध स्पष्टम् , एतदुक्तार्थानुवादतः । सामाचारीशेषमाह-'पारिए'त्यादि प्राग्वत् , नवरं 'तपः' यथाशक्ति चिन्तितमुपवासादि 'संप्रतिपद्य' अङ्गीकृत्य है कुर्यात् सिद्धानां संस्तवं' स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयं, तथा चाह भाष्यकारः"वंदित्तु निवेयंती कालं तो चेइयाइ यदि अत्थि। तो वंदंती कालं जह य तुलेउं पडिक्कमणं ॥१॥” इति सार्द्धत्रयोदशसूत्रार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नाह
१ चिन्तयेत् चरमे तु किं तपः करिष्यामि । पण्मास्या एकदिनादिहानिः यावत् पौरुषी नमस्कारसहितं वा ॥१॥२ वन्दित्वा निवेद*यन्ति कालं ततश्चैत्यानि यदि सन्ति । तदा वन्दन्ते कालं यथा च तोलयित्वा प्रतिक्रमणम् ॥ १॥
in Education inte
For Private Personal use only
hellorary.org