________________
उत्तराध्य.
बृहद्वृत्तिः
॥५४६॥
Jain Education
| जघन्येनैकोऽप्यनुज्ञात एव, यत उक्तम्- "कालचउकं उक्कोसएण जघण्णओ तिण्णि हुंति बोद्धवा । बीयपयंमि दुगं तु मायामयविष्पमुक्काणं ॥ १ ॥" अत्र च तुशब्दादेकस्याप्यनुज्ञा, तथा चूर्णिकार एव - " अमायाविणो तिण्णि वा अगेण्हंतस्स एको भवति" पठन्ति च - 'पढमा पोरसि सज्झायं, वीए झाणं झियायति । ततियाए निमोक्खं च, | चउभाए चउत्थ ॥ १ ॥ कालं तु पडिलेहित्ता, अबोहिंतो असंजए । कुज्जा मुणी य सज्झायं, सबदुक्खविमोक्खणं ॥ २ ॥ पोरसीए चउभाए, सेसे वंदितु तो गुरुं । पडिक्कमित्तु कालस्स, कालं तु पडिलेहए ||३||” अत्रापि व्याख्या तथैव, पाठद्वयेऽपि चतुर्थ प्रहरविशेषकृत्याभिधानप्रसङ्गेन पुनः प्रहरत्रयकृत्याभिधानमिति मन्तव्यम् । 'आगते' प्राप्ते 'कायव्युत्सर्गे' इत्युपचारात् कायव्युत्सर्गसमये सर्वदुःखानां विमोक्षणमर्थात् कायोत्सर्गद्वारेण यस्मिन् स तथा तस्मिन् शेषं प्राग्वत्, यचेह सर्वदुःखविमोक्षणविशेषणं पुनः पुनरुच्यते तदस्यात्यन्तनिर्जरा हेतुत्वख्यापनार्थे, तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनश्रुतज्ञान विशुद्ध्यर्थं कायोत्सर्गत्रयं गृह्यते, तत्र च तृतीये रात्रि कोडतीचारश्चिन्त्यते, यत उक्तम् - " तत्थ पढमो चरित्ते, दंसणसुद्धीय बीयओ होइ । सुयणाणस्स य ततितो णवरं
१ कालचतुष्कं उत्कृष्टेन जघन्यतः त्रयो भवन्ति बोद्धव्याः । द्वितीयपदे द्विकं तु मायामदविप्रमुक्तानाम् ॥ १ ॥ २ अमायाविनस्त्रीन् वा अगृह्णत एको भवति । ३ तत्र प्रथमश्चारित्रे दर्शनशुद्ध द्वितीयो भवति । श्रुतज्ञानस्य च तृतीयो नवरं चिन्तयति तत्रेदम् ॥ २ ॥ तृतीये निशातिचारान् ।
For Private & Personal Use Only
सामाचा
|ध्ययनं.
२६
||५४६ ॥
w.jainelibrary.org