SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ लेहए ॥४२॥ पढम पोरिसिं सज्झायं, बीयं झाणं झियायई । तईयाए निद्दमुक्खं तु, चउत्थी भुजोवि सज्झायं ॥ ४३ ॥ पोरिसीए चउत्थीए, कालं तु पडिलेहए। सज्झायं तु तओ कुज्जा, अबोहंतो असंजए॥४४॥ पोरिसीए चउम्भाए, वंदित्ताण ततो गुरुं । पडिकमित्तु कालस्स, कालं तु पडिलेहए ॥ ४५ ॥ आगए कायबुस्सग्गे, सव्वदुक्खविमुक्खणे । काउस्सग्गं तओ कुजा, सव्वदुक्खविमुक्खणं ॥४६॥ राईयं च अई यारं, चिंतिज अणुपुव्वसो। नाणंमि दंसणंमि, चरित्तंमि तवंमि य ॥४७॥ पारियकाउस्सग्गो, वंदित्ताण है तओ गुरुं।राईयं तु अईयारं, आलोइज जहक्कम ॥४८॥ पडिक्कमित्तु निस्सल्लो, वंदित्ता ण तओ गुरूं। काउहस्सग्गं तओ कुजा, सव्वदुक्खविमुक्खणं ॥४९॥ किं तवं पडिवजामि?, एवं तत्थ विचिंतए । काउस्सग्गं दूतु पारित्ता, करिजा जिणसंथवं ॥५०॥पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिवजित्ता, करिज सिद्धाण संथवं ॥५१॥ * काउस्सग्गमित्यादि सार्दानि त्रयोदश सूत्राणि । कायोत्सर्ग 'ततः' प्रश्रवणादिभूमिप्रतिलेखनादनन्तरं कुर्यात्स दुःखविमोक्षणं, तथात्वं चास्य कर्मापचयहेतुत्वात् , उक्तं हि-"काउस्सग्गे जह सुट्ठियस्स भजंति अंगमंगाई। तह भिंदंति सुविहिआ अट्ठविहं कम्मसंघायं ॥१॥"ति तत्र च स्थितो यत्कुर्यात्तदाह-'देसियंति प्राकृतत्वाद्वका१ कायोत्सर्गे यथा सुस्थितस्य भज्यन्तेऽङ्गोपाङ्गानि । तथा भिन्दन्ति सुविहिता अष्टविधं कर्मसङ्घातम् ॥ १॥ N Jain Education w.jainelibrary.org For Private & Personal Use Only a l
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy