________________
उत्तराध्य. चशब्दात्कालभूमि च स्थण्डिलत्रयात्मिक प्रतिलेख येत् 'जय'ति 'यतम्' आरम्भादुपरतं यथा भवति यतमानो वा
सामाचायतिः, एवं च सप्तविंशतिस्थण्डिलप्रत्युपेक्षणानन्तरमादित्योऽस्तमेति, तथा चोक्तम्-"चउभागावसेसाए चरिमाए बृहद्वृत्तिः ट्रपडिक्कमित्तु कालस्स । उचारे पासवणे थंडिलचउवीसई पेहे ॥१॥ अहियासिया उ अंतो आसन्ने मज्झि दुरि तिन्नि
यध्ययनं. ॥५४४॥
तिन्नि भवे। तिण्णेव अणहियासी अंतो छच्छच्च बाहिरतो॥२॥ एमेव य पासवणे बारस चउवीसई तु पेहेत्ता। कालस्स २६ जय तिन्नि भवे अह सूरो अस्थमुवयाइ ॥३॥” इति सार्द्धसप्तदशसूत्रार्थः । इत्थं विशेषतो दिनकृत्यमभिधाय सम्प्रति ।
तथैव रात्रिकर्त्तव्यमाह| काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमुक्खणं ॥३८॥ देसियं च अईयारं, चिंतिज अणुपुव्वसो । नाणंमि सदसणे चेव, चरित्तंमि तहेव य ॥ ३९ ॥ पारियकाउस्सग्गो, वंदित्ता य तओ गुरूं। देसियं तु अईयारं, आलोइज्ज जहकमं ॥४०॥ पडिक्कमित्ताण निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुजा, सव्वदुखविमुक्खणं ॥४१॥ सिद्धाणं संथवं किच्चा, वंदित्ताण तओ गुरूं। थुइमंगलं च काऊणं, कालं संपडि१ चतुर्भागावशेषायां चरमायां प्रतिक्रम्य कालस्य । उच्चारस्य प्रश्रवणस्य स्थण्डिलानि चतुर्विशिति प्रेक्षेत ॥ १ ॥ अध्यासनीयानि तु
॥५४४॥ अन्तरासन्ने मध्ये दूरे त्रीणि त्रीणि भवेयुः। त्रीण्येव अनध्यासनीयानि अन्तः षट् षट् च बाह्यतः ॥२।। एवमेव च प्रश्रवणे द्वादश चतुर्विशति दातु प्रेक्ष्य । कालस्य च त्रीणि भवेयुरथ सूर्योऽस्तमुपयाति ॥ ३ ॥
CARRORSCAMERA
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org