________________
पडिलेहणापमत्तो छण्हपि विराहओ होइ ॥ ३०॥ तइयाए पोरिसीए, भत्तं पाणं गवेसए। छण्हं अण्णय-17 रागंमि, कारणमि समुट्टिए ॥ ३१॥ वेयणवेयावच्चे इरियट्ठाए य संजमट्ठाए । तह पाणवत्तियाए छटुं पुण: धम्मचिंताए ॥ ३२॥ निग्गंथो धिइमंतो निग्गंधीवि न करिज छहि चेव । ठाणेहिं तु इमेहिं अणइक्कमणा य से होइ ॥३३॥ आयंके उवसग्गे तितिक्खया बंभचेरगुत्तीसुं। पाणिदयातवहेउ सरीरवुच्छेयणद्वाए ॥३४॥ अवसेसं भंडगं गिज्झा, चक्खुसा पडिलेहए । परमद्धजोअणाओ, विहारं विहरे मुणी ॥ ३५॥ चउत्थीए पोरिसीए निक्खिवित्ता ण भायणं । सज्झायं च तओ कुजा, सब्वभावविभावणं ॥३६॥ पोरिसीए चउभाए, वंदित्ता ण तओ गुरुं । पडिक्कमित्ता कालस्स, सिजं तु पडिलेहए ॥३७॥ पासवणुच्चारभूमिं च, पडिलेहिज्ज जयं जई। 8] पुचिल्लेत्यादिसूत्राणि सप्तदश सार्द्धानि, तत्र सूत्रद्वयं व्याख्यातप्रायमेव, नवरं 'पूर्वस्मिंश्चतुर्भागे' प्रथमपौ
रुपीलक्षणे प्रक्रमाद् दिनस्य प्रत्युपेक्ष्य 'भाण्डक' प्राग्वद्वर्षाकल्पादि उपधिमादित्योदयसमय इति शेषः, द्वितीयसूत्रे +च पौरुष्याश्चतुर्थभागेऽवशिष्यमाण इति गम्यते, ततोऽयमर्थः-पादोनपौरुष्यां भाजनं प्रतिलेखयेदिति सम्बन्धः,
खाध्यायादुपरतश्चेत्कालस्य प्रतिक्रम्यैव कृत्यान्तरमारब्धव्यमित्याशङ्कयेतात आह-अप्रतिक्रम्य कालस्य, तत्प्रतिक्रमार्थ कायोत्सर्गमविधाय, चतुर्थपौरुष्यामपि खाध्यायस्य विधायमानत्वात् । प्रतिलेखनाविधिमेवाह
Jain Education
a
l
For Private Personal Use Only
w
.jainelibrary.org