SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५३९॥ तृतीयम्, अपिशब्दान्निजनिजसमये प्रादोषिकादिकं च कालं 'पडिले हित्त'ति प्रत्युपेक्ष्य प्रतिजागर्य मुनिः 'कुर्यात्, करोतेः सर्वधात्वर्थत्वाद् गृह्णीयात्, इह च काक्कोपलक्षणद्वारेण प्रथमादिषु नभश्चतुर्थभागेषु संप्राप्ते नेतरि नक्षत्रे रात्रेः प्रथमादयः प्रहरा इत्युक्तं भवतीति सूत्रद्वयार्थः ॥ इत्थं सामान्येन दिनरजनिकृत्यमुपदर्श्य पुनर्विशेषतस्तदेव | दर्शयंस्तावद्दिनकृत्यमाह - पुव्विमिचभागे, पडिलेहित्ता ण भंडयं । गुरुं वंदित्तु सज्झायं, कुजा दुक्खविमुक्खाणं ॥ २१ ॥ पोरिसीए चउभाए, वंदित्ता ण तओ गुरुं । अपडिकमित्त कालस्स, भायणं पडिलेहिए ॥ २२ ॥ मुहपत्ति | पडिलेहित्ता, पडिलेहिज्ज गुच्छयं । गुच्छगलइयंगुलिओ, स्थाई पडिलेहए || २३ || उडुं थिरं अतुरियं पुव्वि ता वत्थमेव पडिले हे । तो विइयं पप्फोडे तइयं च पुणो पमज्जिज्जा ॥ २४ ॥ अणचावियं अवलियं अणाणुबंधि अमोसलिं चेव । छप्पुरिमा नव खोडा पाणीपाणिविसोहणं ॥ २५ ॥ आरभडा सम्मद्दा वज्जेयत्र्वा य मोसली तइया । पष्फोडणा चउत्थी विक्खित्ता वेइया छट्ठा || २३ || पसिढिलपलंबलोला एगामोसा अणेगरुवधुणा । कुणति पमाणि पमायं संकिय गणणोवगं कुजा ॥ २७ ॥ अणुणाइरित्तपडिलेहा अविवच्चासा तहेव य । पढमं पयं पसत्थं सेसाणि उ अप्पसत्थाणि ॥ २८ ॥ पडिलेहणं कुणतो मिहो कहं कुणइ जणवकहं वा । देह व पच्चक्खाणं वाएइ सयं पडिच्छ वा ॥ २९ ॥ पुढवी आउक्काए तेऊ वाऊ वणस्सइ तसाणं । Jain Education International For Private & Personal Use Only सामाचा यध्ययनं. २६ ॥५३९॥ w.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy