________________
ताहे संथारभूमि पमज्जंति, ताहे संथारयं अच्छुरंति सउत्तरपट्टयं, तत्थ (य) लग्गा मुहपोत्तियाए उवरिमं कायं पमजंतित्ति हिटिलं रयहरणेणं, कप्पे य वामपासे ठवेंति, पुणो संथारयं चडेत्ता भणंति-जेडजाईण पुरओ चिटुंताणं-अणुजाणेजह, पुणो सामाईयं तिन्नि वारे कड्डिऊण सुयंति त्ति । सुप्तानां चायं विधिः- अणुजाणह संथारं बाहुवहाणेण वामपासेणं । पायपसारणि कुक्कुडि अतरंतो पमजए भूमि ॥१॥ संकोए संडासं उच्चत्तंती य कायपडिलेहा । दवादीउवओगं उस्सासनिरंभणालोयं ॥२॥ इति सूत्रद्वयार्थः ॥ सम्प्रति रात्रिभागचतुष्टयपरिज्ञानोपायमुपदर्शयन् समस्तयतिकृत्यमाह
जं नेइ जया रत्तिं नक्खत्तं तंमि नहचउब्भाए । संपत्ते विरमिज्जा सज्झाय पओसकालंमि ॥ १९ ॥
तम्मेव य नक्खत्ते गयणं चउभागसावसेसंमि । वेरत्तियंपि कालं पडिलेहिता मुणी कुज्जा ॥२०॥ यत् 'नयति' प्रापयति परिसमाप्तिमिति गम्यते यदा रात्रिं नक्षत्रं तस्मिन्नभश्चतुर्भागे संप्रासे 'विरमेत्' निवर्तेत 'सज्झाय'त्ति स्वाध्यायात्, 'प्रदोषकाले' रजनीमुखसमये प्रारब्धादिति शेषः, तस्मिन्नेव नक्षत्रे प्रक्रमात्प्राप्ते, केस्याह-'गगण'त्ति गगने, कीशि ?-चतुर्भागेन गम्येन सावशेष-सोद्धरितं चतुर्भागसावशेष तस्मिन् 'वैरात्रिकं'
१ अनुजानीत संस्तारकं बाहूपधानेन वामपार्श्वेण । पादप्रसारणं कुर्कुटी(वत) अशक्नुवन् प्रमार्जयेत् भूमिम् ॥ १ ॥ संकोचे संदंशकान (प्रमार्जयेत् ) उद्वर्त्तने च कायप्रतिलेखना । द्रव्याधुपयोग (जागरणे कुर्यात् ) उच्छ्वासनिरोधमालोकं ॥ २॥
Jain Education Intl
For Private & Personel Use Only
jainelibrary.org