________________
उत्तराध्य.
सामाचा
यध्ययन.
बृहद्वृत्तिः ॥५३८॥
CAMERASACROSAROGRA
रुद्धाया मुत्कलना निद्रामोक्षः-खाप इत्यर्थस्तं, कुर्यादिति सर्वत्र प्रक्रमाद्योज्यं, वृषभापेक्षं चैतत् , सामस्त्येन तु प्रथ- मचरमप्रहरजागरणमेव, तथा चागमः-'संवेसि पढमजामे दोन्नि उ वसभाण आदिमा जामा । ततितो होइ गुरूणं चउत्थओ होइ सधेसि ॥१॥" शयनविधिश्वायम्-बहुपरिपुण्णाए पोरिसीए गुरुसगासं गंतूणं भणतिइच्छामि खमासमणो वंदिउं जावणिजाए णिसीहियाए मत्थएण वंदामि, बहुपडिपुण्णा पोरिसी अणुजाणह राइसंथारयं, ताहे पढमं काइयाभूमिं वचंति, ताहे जत्थ संथारभूमी तत्थ वचंति, ताहे उवहिमि उवओगं करित्ता पम-४
जेत्ता उ उवहीए दोरयं छोडंति, ताहे संथारपट्टयं उत्तरपट्टयं च पडिलेहित्ता दोषि एगत्य लाइत्ता ऊरुमि ठवंति. दा १ सर्वेषां प्रथमयामो द्वौ तु वृषभाणामाद्यौ यामौ । तृतीयो भवति गुरूणां चतुर्थको भवति सर्वेषाम् ॥ १॥ २ बहुप्रतिपूर्णायां
पौरुष्यां गुरुसकाशं गत्वा भणति-इच्छामि क्षमाश्रमण ! वन्दितुं यापनीयया नैषेधिक्या मस्तकेन वन्दे, बहुप्रतिपूर्णा पौरुषी ४ अनुजानीत रात्रिसंस्तारकं, तदा प्रथमं कायिकीभूमि ब्रजन्ति, तदा यत्र संस्तारकभूमिस्तत्र ब्रजन्ति, तदोपधौ उपयोगं कृत्वा
प्रमाय॑ तु उपधेर्दवरकं छोटियन्ति (उन्मुश्चन्ति ), तदा संस्तारकपट्टमुत्तरपट्टकं च प्रतिलिख्य द्वे अप्येकत्र लात्वोरौ स्थापयन्ति,
तदा संस्तारकभूमि प्रमार्जयन्ति, तदा संस्तारकमास्तृण्वन्ति सोत्तरपट्टकं, तत्र च लग्ना मुखवस्विकयोपरितनं कायं प्रमार्जयन्ति इति ४ अधस्तनं रजोहरणेन, कल्पांश्च वामपार्श्वे स्थापयन्ति, पुनः संस्तारकमारुह्य भणन्ति-ज्येष्ठार्यादीनां पुरतः स्थिताना-अनुजानीत, पुनः
सामायिकं त्रीन् वारान् उक्त्वा स्वपन्तीति
॥५३८
Jain Education Intel
For Private & Personal Use Only
ainelibrary.org