SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ SCOCONOGROCEROSAROKAROCHAKRA तृतीये प्रक्रमात्रिके मार्गशीर्षपौषमाघात्मनि दशभिः प्रतिलेखनाकालः, तथाऽष्टभिश्चतुर्थे प्राग्वत्रिके फाल्गुनचैत्रवैशाखखरूपे प्रतिलेखनाकालः, स्थापना चेयम् ज्येष्ठे पदे २-४।६ भाद्रपदे पदे २-८ मार्गशीर्षे पदानि ३-८ फाल्गुने पदानि ३-४॥ अङ्गुल० २-१० अङ्गुल०८३-४ अङ्गुल० १०४-६ अङ्गुल०४ आषाढे पदे २ अश्विने पदानि ३ पौषे पदानि ४ चैत्रे पदानि ३ अङ्गुल०६-२-६ अङ्गुल०८३-८ अङ्गुल०१०४-१० अङ्गुल०८३-८ श्रावण पदे २-४ कार्तिके पदानि ३-४ मावे पदानि ३-४ वैशाखे पदे २-८ अङ्गुल० ६-२-१० अङ्गुल.८४ । अङ्गुल० १०४-६ । अङ्गुल०८३-४ इति सूत्रार्थः॥ इत्थं दिनकृत्यमभिधाय रात्रौ यद्विधेयं तदाह रतिपि चउरो भाए, भिक्खू कुजा वियक्खणो। तओ उत्तरगुणे कुज्जा राईभो(भा)गेसु चउसुवि॥१७॥ पढम पोरिसि सज्झायं बीयं झाणं झियायई। तइयाए निदमुक्खं तु चउत्थी भुजोवि सज्झायं ॥१८॥ सूत्रद्वयं स्पष्टमेव, नवरं रात्रिमपि न केवलं दिनमित्यपिशब्दार्थः । द्वितीयां पौरुषी 'ध्यायति ध्यानं' सूक्ष्मसूत्राथैलक्षणं क्षितिवलयद्वीपसागरभवनादि वा 'झियाए'त्ति 'ध्यायेत्' चिन्तयेत् , तृतीयायां निद्राया मोक्षः-पूर्वनि Jain Education in For Private & Personel Use Only O w.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy