SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सामाचायध्ययनं. उत्तराध्य. उत्तरदाहिणमाई उत्तरपयसोज्झपक्खेवो॥१॥" अत्र चायनम्-उत्तरायणं दक्षिणायनं च तस्यातीतदिनानि-अति क्रान्तदिवसास्तेषां गणः-समूहोऽयनातीतदिनगणः, स चोत्कृष्टतख्यशीतं शतं,तचाष्टगुणं जातानि चतुर्दश शतानि बृहद्वृत्तिः चतुःषष्ट्यधिकानि,तत्र चैकषष्ट्या भागे हृते लब्धानि चतुर्विंशतिरङ्गुलानि,तत्रापि द्वादशभिरङ्गुलैः पदमिति जाते द्वे पदे, ॥५३७॥ एतयोश्च 'उत्तरदाहिणमाईत्ति उत्तरायणादौ दक्षिणायनादौ च 'उत्तरपद'त्तिउत्तरपदयोः 'सोज्झ'त्ति शुद्धिः प्रक्षेपश्च, तत्र हि उत्तरायणप्रथमदिने चत्वारि पदान्यासन् ततस्तन्मध्यात्पदद्वयोत्सारणे जाते कर्कटसंक्रान्यदिने द्वे पदे, दक्षिणायनाद्यदिने तु द्वे पदे अभूतां,तन्मध्ये च द्वयोः क्षिप्तयोर्जातानि मकरसङ्क्रान्तौ चत्वारि पदानि, इदं चोत्कृष्टजघन्यदिनयोः पौरुषीमानं, मध्यमदिनेष्यप्यभिहितनीतितः सुधिया भावनीयमिति सूत्रत्रयार्थः ॥ इह प्रथमपौरुष्यामुपलक्षणद्वारेण प्रतिलेखनाया अपि विधेयत्वमुक्तं, पादोनैव चासौ तत्कालत्वेन प्राक् प्रदर्शितेति तत्परिज्ञानोपायमाहजिट्ठामूले आसाढसावणे छहि अंगुलेहि पडिलेहा । अट्ठहि विइयतियंमी तइए दस अहहि चउत्थे ॥ १६॥ KI जिट्टासूत्रम् । ज्येष्ठामूल इति ज्येष्ठे, आषाढश्च श्रावणश्चाषाढश्रावणं तत्र, कोऽर्थः ?-ज्येष्ठे आषाढे श्रावणे च गुलैः प्रत्यहं प्रागुपदिष्टपौरुषीमाने प्रक्षिप्तैरिति चेहोत्तरत्र(च) गम्यते, प्रतिलेखेति प्रक्रमात्प्रतिलेखनाकालः, एवं तावदेकस्मिंस्त्रिके, तथाऽष्टभिरङ्गुलैरिति सर्वत्रानुवर्तते द्वितीयत्रिके भाद्रपदाश्वयुक्कार्तिकलक्षणे प्रतिलेखनाकालः, तथा SEARCADARASARAM ॥५३७॥ in Education Internationa For Private & Personel Use Only www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy