SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ - - - उत्तराध्य. च-आचार्यस्तस्य च सङ्घः प्रतीतः साधवश्च सङ्घसाधवस्तेषामवर्णवादीति सम्बन्धः, तथाऽवर्णः-अश्लाघात्मकः, स जीवाजीव है चायं श्रुतज्ञानस्य-पुनः पुनस्त एव कायास्तान्येव व्रतानि तावेव च प्रमादाप्रमादाविहाभिधेयौ, मोक्षाधिकारिणां । बृहद्वृत्तिः । क्षिाधिकारणाविभक्ति० च किं ज्योतियोनिपरिज्ञानेनेत्यादि भापते, उक्तञ्च-"काया वया य ते चिय ते चेव पमाय अप्पमाया य । मोक्खा-2 हिगारियाणं जोइसजोणीहिं किं च पुणो ? ॥१॥" केवलिनां च किमेषां ज्ञानदर्शनोपयोगी क्रमेण भवत उत युग-5 पत् ?, यदि तावत्क्रमेण तदा ज्ञानकाले न दर्शनं दर्शनकाले च न ज्ञानमिति परस्परावरणतैव प्राप्ता, अथ युगपत्तत एककालत्वाद् द्वयोरप्यैक्यापत्तिः, उक्तञ्च-"एंगतरसमुप्पाए अन्नोऽन्नावरणया दुवेण्हंपि। केवलदसणणाणाणमेगकाले य एगत्तं ॥२॥" धर्माचार्यस्य जात्यादिभिरधिक्षेपणादि, उक्तञ्च-“जैचाइहिं अवन्नं विहसइ वट्टइणयावि उववाए । अहिओ छिद्दप्पेही पगासवादी अणणुकूलो ॥३॥” सङ्घस्य च बहवः श्वशृगालादिसङ्घास्तत्कोऽयमिह सङ्घः १, साधूनां च-नामी परस्परमपि सहन्ते, तत एव देशान्तरयायिनः, अन्यथा त्वेकत्रैव संहत्या तिष्ठे६ १ काया व्रतानि च तान्येव तावेव प्रमादाप्रमादौ च । मोक्षाधिकारिणां ज्योतिर्योनिभिः किं च पुनः ? ॥१॥२ एकतरसमुत्पादे ॥७१०॥ है अन्योऽन्यावरणता द्वयोरपि । केवलदर्शनज्ञानयोरेककाले चैकत्वम् ॥ २ ॥ ३ जात्यादिभिरवर्ण (करोति) उपहसति वर्तते न चाप्युपपाते ।। अहितश्छिद्रपेक्षी प्रकाशवाद्यननुकूलः ॥ ३ ॥ ColorMARCH MARCOM Join Education For Private Personal Use Only
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy