________________
CARRIORRECTORRENTRIESA-h
तत्तन्मुखविकारादिकं हसनं च-अट्टहासादि विकथाश्च-परविस्मापकविविधोल्लापरूपाः शीलस्वभावहसनविकथास्ताभिः 'विस्मापयन्' सविस्मयं कुर्वन् ‘परम्' अन्यं 'कंदप्पंति कन्दर्पयोगात्कन्दर्पास्ते च प्रस्तावाद्देवास्तेषामियमुक्तनीत्या तेषत्पत्तिनिमित्ततया कान्दपी तां भाव्यते-आत्मसान्नीयतेऽनयाऽऽत्मेति भावना-तद्भावाभ्यासरूपा तां 'करोति' विधत्ते, एतदनुसारेणोत्तरत्रापि भावनीयम् । मन्त्रा:-प्रागुक्तरूपास्तेषामायोगो-ज्यापारणं मन्त्रायोगस्तं कृत्वा' विधाय, यदिवा 'मंतायोग'ति सूत्रत्वान्मन्त्राश्च योगाश्च-तथाविधद्रव्यसम्बन्धा मन्त्रयोगं तत् 'कृत्वा' व्यापार्य 'भूत्या' भस्मनोपलक्षणत्वान्मृदा सूत्रेण वा कर्म-रक्षार्थ वसत्यादेः परिवेष्टनं भूतिकर्म, यथोक्तम्-"भूईए मट्टियाए व सुत्तेण व होइ भूइकम्मं तु । वसहीसरीरभंडगरक्ख"त्ति, चशब्दात्कौतुकादि च 'जे पउंजंति' प्राकृतत्वाद्यः प्रयुङ्क्ते, किमर्थ ?, सात-सुखं रसा-माधुर्यादयः ऋद्धिः-उपकरणादिसम्पदेता हेतवो-निमित्तानि यस्मिंस्तत्सातरसर्द्धिहेतुः, कोऽभिप्रायः?-साताद्यर्थम् , 'अभियोगंति आभियोगी भावनां करोति, इह च सातरसर्द्धिहेतोरित्यभिधानं निःस्पृहखापवादत एतत्प्रयोगे प्रत्युत गुण इति ख्यापनार्थम् , उक्तं हि-“एयाणि गारवट्ठा कुणमाणो आभियोगियं 3 विधे । बीयं गारवरहिओ कुवइ आराहगो चेव ॥२॥" 'ज्ञानस्य' श्रुतज्ञानादेः 'केवलिनां' केवलज्ञानवतां धर्मोपदेष्टा
१ भूत्या मृत्तिकया वा सूत्रेण वा भवति भूतिकर्म तु । वसतिशरीरभाण्डकरक्षेति । २ एतानि गौरवार्थ कुर्वन्नाभियोगिकं बध्नाति । बीजं (द्वितीये पदे) गौरवरहित: करोति आराधक एव ॥२॥
moneticotiOROSAROADC-02
JainEducation
For Private Personal use only
2
w
.jainelibrary.org