________________
यज्ञीया
ध्यय.२५
उत्तराध्य. | एवं तु संसए छिन्ने, विजयघोसे य बंभणे । समुदाय तओ तं तु, जयघोसं महामुणिं ॥ ३४॥ तुढे य
४ विजयघोसे, इणमुद्दाहु कयंजली। माहणत्तं जहाभूयं, सुख मे उवदंसियं ॥ ३५ ॥ तुब्भे जइया जन्नाणं, तुम्भे बृहद्वृत्तिः दावेयविदो विऊ । जोइसंगविऊ तुम्भे, तुम्भे धम्माण पारगा ॥३६ ॥ तुम्भे समत्था उद्धत्तुं, परं अप्पाणमेव ॥५२९॥ य । तमणुग्गहं करेहऽम्हं, भिक्खू णं भिक्खुउत्तमा ॥ ३७॥ 1 सूत्रचतुष्टयं प्रतीतार्थम. 'एवम उक्तप्रकारेण 'त' वाक्यान्तरोपन्यासे 'संशये प्रागभिहितरूपे छिन्ने अप.
नीते 'विजयघोषः' विजयघोषनामा 'चः' पूरणे 'ब्राह्मणः' माहणः पठ्यते च-'माहने' 'समुदाय'त्ति आर्षत्वात् 'समादाय' सम्यग् गृहीत्वाऽवधार्येति योऽर्थः 'तय'ति तकां प्रक्रमाजयघोषवाचं, 'तं तु' त्ति तं च जयघोषं महामुनि, यथैप मम भ्राता एष एव च महामुनिरिति, किं कृतवानित्याह-'तुडे' इत्यादि, केचित्त्वनन्तरसूत्रे तृतीयपादमेवं पठन्ति-'संजाणंतो तओ तं तु' अत्र च 'संजानन्' स एवायं मम सौदर्य इति प्रत्यभिजानन् , युक्तं चैतद्, | यतो वक्ष्यति सूत्रस्पर्शिकनियुक्तो-'संजाणंतो भणई जयघोसं जायगो विजयघोसो'त्ति, तथा 'तुष्टः' परितोषितः 'चः' पूरणे विजयघोषः 'इदं' वक्ष्यमाणम् 'उदाहुत्ति 'उदाह' ब्रूते, तत्कालापेक्षया वर्तमानता, कृताञ्जलिः प्राग्वत्, यदाह तदर्शयति-ब्राह्मणत्वं 'यथाभूतं' यथाऽवस्थितं सु इति-शोभनं यथा भवत्येवं तिष्ठन्तीति सुष्टु, औणादिकः कुप्रत्ययः, 'मे' मम 'उपदर्शितम्' इति प्रकटितम् । किञ्च-यूयं 'जइय'त्ति यष्टारो यज्ञानां, यूयं 'वेदविदः' वेदज्ञाः
RRCORNERALLERY
॥५२९॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org