________________
SANSARSONASS-12-HESSAGAR
'विद्'त्ति विद्वांसः, यद्वा हे 'विदः' यथाऽवस्थितवस्तुवेदिनो!, ज्योतिषाविदो यूयं, यूयं 'धर्माणां' सदाचाराणां पारगाः, भवतामेव तत्त्ववेत्तृत्वेन सर्वशास्त्रवारिधिपारदर्शित्वान्निर्वाहितसदाचारत्वाचेत्यभिप्रायः, तथा यूयं समर्था उद्धर्तु परमात्मानमेव च, युष्माकमेव तात्त्विकगुणसमन्वितत्वात् , 'तत् तस्माद् 'अनुग्रहं' भिक्षाग्रहणेनोपकारं 'कुरुत' विधत्तास्माकं 'भिक्षो! तपखिन् ! णमिति वाक्यालङ्कारे 'भिक्षुत्तम' यतिप्रधान !, यदिवा भिक्षूणामुत्त| मेति सम्बन्धः 'भिक्षु'त्ति भिक्षो! इति सूत्रचतुष्टयार्थः ॥ एवं ब्राह्मणेनोक्ते मुनिराह
न कर्ज मज्झ भिक्खेणं, खिप्पं निक्खमसू दिया। मा भमिहिसि भयावत्ते, घोरे संसारसागरे ॥ ३८ ॥ उबलेवो होइ भोगेसु, अभोगी नोवलिप्पई । भोगी भमइ संसारे, अभोगी विप्पमुच्चई ॥ ३९॥ उल्लो सुक्को य दो छूढा, गोलया मटियामया । दो वि आवडिया कुड्डे, जो उल्लो सोऽत्थ लग्गई ॥४०॥ एवं लग्गंति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गति, जहा से सुक्कगोलए ॥४१॥ । 'ने'त्यादि सूत्रचतुष्टयम् , 'न कार्य' न प्रयोजनं मम 'भिक्खेणं'ति भिक्षया समुदानेन, किन्तु 'क्षिप्रं' शीघ्र है निष्क्राम' प्रव्रज 'द्विज !' ब्राह्मण!, भवन्निष्क्रमणेनैव मम कार्यमिति भावः, किमेवमुपदिश्यते इत्याह-'मा भ्रमीः' |मा पर्यटीः, आषत्वाच सूत्रे लुटः प्रयोगः, यदिवा मा भ्रमीयसीयपि न दुष्टं, यतो माङि लुङक्तोऽयं तु मा, भयानि
आवर्ता यस्मिन्नसो भयावतस्तत्र 'घोरे' रौद्रे, पठ्यते च-'भवावत्ते दीहे'त्ति, अत्र च
Jain Education Inter
For Private & Personel Use Only
Mrjainelibrary.org