________________
CR5c5AMACHAR
४ तत्थ वियाहिया । मुहुमा सव्वलोगंमि, लोगदेसे य बायरा ॥ ८६ ॥ संतई पप्पणाईया, अपजवसियावि या ठिइं पडुच साईया, सपजवसियावि य ॥ ८७ ॥ सत्तेव सहस्साई, वासाणुक्कोसिया भवे ।
आउठिई आऊणं, अंतोमुहुत्तं जहन्नयं ॥ ८८॥ असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्नयं । कायठिई आऊणं, |तं कायं तु अमुंचओ॥ ८९ ॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढमि सए काए, आउजीवाण |अंतरं ॥९०॥ एएसिं वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्सओ॥९१॥ । सूत्राष्टकं व्याख्यातप्रायमेव नवरं 'सुद्धोदकं' मेघमुक्तं समुद्रादिसम्बन्धि च जलम् 'ओसे'त्ति अवश्यायः शरदादिषु प्राभातिकसूक्ष्मवर्पः 'हरतनु' प्रातः सस्नेहपृथिव्युद्भवस्तृणाग्रजलबिन्दुः 'महिका' गर्भमासेषु गर्भसूक्ष्मवर्षा 'हिम प्रतीतमेव, सप्तैव सहस्राणि वर्षाणामुत्कृष्टिका भवेत् , काऽसौ ?-आयुःस्थितिः 'अपाम्' इत्यजीवानामिति सूत्राष्ट
कार्थः॥ उक्ता अब्जीवाः, सम्प्रति वनस्पतिजीवानाहहै दुविहा वणस्सईजीवा, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेव दुहा पुणो ॥ ९२ ॥ बायरा जे उ.
पज्जत्ता, दुविहा ते वियाहिया । साहारणसरीरा य, पत्तेगा य तहेव य ॥ ९३ ॥ पत्तेयसरीरा उ, गहा ते|
पकित्तिया । रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा ॥ ९४ ॥ वलय पव्वया कुणा, जलरुहा ओ*सही तिणा । हरियकाया उ बोद्धव्वा, पत्तेया इति आहिया ॥९५॥ साहारणसरीरा उ, गहा ते पकि
For Private Personal Use Only
Jain Education.in
Paw.jainelibrary.org