________________
उत्तराध्य. त्तिया । आलुए मूलए चेव, सिंगबेरे तहेव य॥९६॥ हिरिली सिरिली सिस्सिरीली, जावई केयकंदली। बृहद्वृत्तिः
पलंडुलसणकंदे य, कंदली य कुहव्वये ॥९७॥ लोहिणीहूयथीहू य, तुहगा य तहेव य । कण्हे य बजकंदे य,
एकंदे सूरणए तहा ॥९८॥ अस्सकन्नी य बोद्धव्वा, सीहकन्नी तहेव य । मुसुंढी य हलिद्दा य, गहा एवमा- विभक्ति ॥६९१॥
यओ॥ ९९॥ एगविहमणाणत्ता०॥१०॥ संतई पप्पऽणाईआ० ॥१०१॥ दस चेव सहस्साई, वासाणुक्कोसिया भवे । वणस्सईण आउं तु, अंतोमुहुत्तं जहन्नयं ॥ १०२॥ अणंतकालमुक्कोसा, अंतोमुहुत्तं जह-| नयं । कायठिई पणगाणं, तं कायं तु अमुंचओ॥१०३ ॥ अणंतकालमुक्कोसा, अंतोमुहुत्तं जहन्नयं । विजदंमि| सए काए, पणगजीवाण अंतरं ॥१०४॥ एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ १०५॥ A सूत्राणि चतुर्दश, प्रायो व्याख्यातान्येव, नवरं साधारणम्-अनन्तजीवानामपि समानमेकं शरीर येषां तेऽमी २
साधारणशरीराः, उपलक्षणं चैतदाहारानपानग्रहणयोरपि तेषां साधारणत्वात् , उक्तं हि-"साहारणमाहारो साहा- mean रणमाणपाणगहणं च । साहारणजीवाणं साहरणलक्षणं एवं ॥१॥" 'पत्तेगा यत्ति 'प्रत्येकशरीराश्च' एकमेक प्रति प्रत्येकम्-एकैकशो विभिन्नं शरीरमेपामिति प्रत्येकशरीराः, तेषा हि यदेकस्य शरीरं न तदन्यस्येति, यदुक्तम्
Jain Education in
For Private & Personal Use Only
Janesbrary.org