SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३६ IH, इत्थं द्विविधाया अपि स्थितनयमति त्यक्ते 'खके खकीये 'काय TTः ॥ एतानेव भावत आह 18 चैतत्तथाऽऽह-द्वाविंशतिसहस्राणि वर्षाणाम् 'उक्कोसिय'त्ति उत्कृष्टा भवेत् , काऽसौ ? इत्याह-आयुः-जीवितं तस्य जीवाजीव उत्तराध्य. स्थितिः-अवस्थानमायुःस्थितिः 'पृथिवीना मिति पृथिवीजीवानामन्तर्मुहूर्त जयन्यिका, असङ्ख्यकालमुत्कृष्टा अन्तर्मुहूर्त विभकि. बृहद्वृत्तिः । जघन्यिका, काऽसौ?-काय इति-पृथिवीकायस्तस्मिन् स्थितिः-ततोऽनुद्वर्तनेनावस्थानं कायस्थितिः 'पृथिवीनां' पृथ्वी जीवानां 'तम्' इति पृथ्वीरूपं 'कार्य' निकायं 'तुः' अवधारणे भिन्नक्रमश्च ततः 'अमुंचतो'त्ति 'अमुञ्चतामेव' अत्यजताम् , इत्थं द्विविधाया अपि स्थिते यत्यदर्शनेन सादिसपर्यवसितत्वमेषां, सामर्थ्यकालस्य प्रक्रान्तत्वादन्तरकालमाहअनंतकालमुत्कृष्टमन्तर्मुहूर्त जघन्यकं 'विजडंमित्ति त्यक्ते 'खके' स्वकीये 'काये' निकाये पृथ्वीजीवानामन्तरं, किमुक्तं भवति ?-यत्पृथिवीकायादुद्वर्त्तनं या च पुनस्तत्रैवोत्पत्तिरनयोर्व्यवधानमिति सूत्रचतुष्टयार्थः ॥ एतानेव भावत आह एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ ८३ ॥ नवरं वर्णादीनां भावरूपत्वात्तेषां च संङ्खयाभेदेनाभिधीयमानत्वादस्य भावाभिधायिता, उपलक्षणं चेह सहस्त्र इति, वर्णादितारतम्यस्य बहुतरभेदत्वेनासङ्खयभेदताया अपि सम्भवादिति सूत्रार्थः ॥ इत्थं पृथ्वीजीवानभिधायाब्जीवानाह ॥६९०॥ है दुविहा आउजीवा उ, सुहुमा बायरा तहा । पज्जत्तमपजत्ता, एवमेव दुहा पुणो ॥ ८४ ॥ बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिया । सुद्धोदए य उस्से, हरयणु महिया हिमे ॥ ८५॥ एगविहमनाणत्ता, मुहुमा । ***ASACASALIEX Mr.jainelibrary.org For Private & Personal use only Jain Education in
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy